Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६ मण्डप पूजादिप्रयोगे - कुर्यात् । ब्राह्मणाभावे जले उक्ताहुतिदयं कुर्यात् । हुतशेषं ब्राह्मणभोजनपाचे दत्वा किञ्चित्पिण्डार्थमवशेषयेत् ततो भोजनपात्रमाज्येनाभिघार्य्य, कती पत्न्या वा देव यथापरिवेषणं कार्य्यम । अथ भोजनपाचं वामहस्तेन स्पृष्ट्वा दक्षिणहस्तेनोदकमादाय, सत्यं त्वर्तेन परिषिष्वामीत्यन्नमभ्यक्ष्याग्रे प्रदक्षिणं यवान्विकीर्य, न्युजीकृताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां पृथिवी ते पाचमिति भोजनपाचमालभ्य जपेत् । मन्त्रस्तु-पृथिवी ते पाचं द्यैरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहामि स्वाहा || मन्त्रादावालम्भः । तत इदं विष्णुर्बिचक्रम इति, विष्णो हव्य रक्षस्वेति यजुषा वा, भोक्तुरङ्गुष्ठमन्नेऽवस्थापयेत् । इदं विष्णुरितिकाखो मेधातिथिर्ऋषि ३ २उ ३ १ २ ३ २ १२ गायत्री छन्दो विष्णुद्देवता जपे विनियोगः । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं । सम्म्रढमस्य पारसुले ॥ ततो वामहस्तेनान्नपात्रमविमुञ्चन्दक्षिणहस्तेन कुशोदकमादायेदमन्नादिकमातृप्तेर्द्दत्तं दास्यमानञ्चव सत्यवसुसज्ञकेभ्यो विश्वेभ्योदेवेभ्यः स्वाहा । न ममेति ब्राह्मणपुरतो जलमुत्सृजेत् । एवं पित्रादिपि । तच विशेषः । दास्यमानमित्यन्तमुक्का, गोचेभ्यो नान्दीमखेभ्यः पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यः स्वाहा | एवं मातामचादिष्वपि । ततः पितृपूर्व पूर्व पोशनार्थं जलं दत्वा सव्याहृतिकां गायचीं हस्तच्युतेभिरित्यूचं जपित्वा मधुमधुमध्विति चिर्जपित्वा यथासुखं जुषध्व For Private And Personal

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362