Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५ । नान्दीश्रादृप्रयोगः । तिमन्त्रं पूर्ववज्जपेत । प्रत्ययंदानेऽप उपस्पृशेत् । ततः पितामहप्रपितामहाग्रंपात्र स्थितपवित्रकुशानादाय, पित्याचे संस्थाप्य, तत्याबद्दयस्थसवावान् पिटपाचे समवनीय, मातामहवर्गपात्र स्थपवित्रकुशान् नत्प्रथमपाचे संस्थाप्य, तत्पा. चद्दयमुत्तरदिशि पृथक् प्रागप्रदर्भापरि शुंदन्तां लोका इनिमन्त्रान्ते सकुशपवित्रं प्रागग्रं न्युजीकरोति । शंबन्ला लोकाः पितृषदनाः पितृषदनमसि नान्दीमुखेभ्यः पितृभ्यः स्थानमसि ॥ ततो न्युजीकृतपाचपूजनम् । ततो ब्राह्मणेभ्यो गन्धपूष्यधपदीपवासमा प्रदानं, तदलाभे यज्ञोपवीतं हिरण्यञ्च दद्यात् । तत्प्रकारो यथा-सम्बोधनान्तं तत्तन्नामोक्का, एष ते गन्धः । एवमेतत्ते पुष्पम् । एष ते धपः । एष ते दीयः । एतत्ते वास: । एतत्ते हिरण्यम् । ततो ब्राह्मणानां पुरतो नीवार चूर्णन पाषाणचूर्णन वा पित्रपूर्वकं मण्डलानि कृत्वा तब प्रक्षालितानि पाचाणि स्थापयेत् । नत उपवीती, एतातमन्नमवृत्याग्नौ करणं करिष्यामीति पितॄननुज्ञात: साग्निकश्चत कती गृ ह्याग्निसमीपमागत्योपविश्योपवीती क्षिाहोमविधिना तदग्नौ जुहुयात् । अनयो: प्रजापतिषियजुः पितरो देवतोपघात होमे विनियोगः । स्वाहा सामाय पितृमते । इति हुत्वा, हाहाऽग्नये कव्यवाहनायेति द्वितीयाहुति हुत्वाक्षिप्रहामविधिनोपरिष्टात्तन्त्र समापयेत् । निरग्निकश्चेद्भव खेवाग्नौ करणं करिष्ये इति पृष्ट्वा, पितृपतिमख्यब्राह्मणहस्तं भोजनपाचे कृत्वा, इस्ते शुद्दोदकं दत्वा, पूर्वोक्ताहुतियं For Private And Personal

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362