Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४ मण्डपपूजादिप्रयोगेत्तिः। कश: प्रच्छादयेत् । प्रत्यर्यपात्रं चन्दनादिभिरचयेत्। ततो देवकरे शुद्धोदकं निनीयार्थ्यपात्र स्थितपवित्रे प्रागग्रे तहस्ते निधाय, हस्तहयेनार्यमादाय, या दिया आप इतिम न्त्रात्ते गोत्रादिकमुक्त्वा देवकरे दद्यात् । मन्त्रो यथा । या दिव्या आप: पयसा सम्बभूवुया अन्तरिक्ष उत पार्थिवीयाः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवा: शस्योनाः सुहवा भवन्त ॥ अमुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां नान्दीमुखानां मातुः पितृपितामहमपितामहानाममुकामुकशर्मणाममककङ्गिमाभ्युदयिकश्राद्धे सत्यवसुसज्ञका विश्वेदेवा एतद्दोऽयमिति देवहस्तेऽयं दद्यात् । अस्त्वयमिति भोक्ता प्रतिदेवत् । पुनः शुद्धोदकं दत्वा, पवित्रमादायायंपाचे स्थापयेत् । पितृहस्ते शुद्धोदकं दत्वा,पिवयंपावस्थपवित्रमादाय, पितृहस्ते प्रागग्रं तत्पवित्रं निधाय, हस्तदयेन तदर्य्यपात्रं गृहीत्वा, या दिव्या आप इतिमन्त्रान्ते.मगोवाणमित्यारभ्यामककाङ्गमाभ्य दयिकश्राद्धे इत्यन्तमुत्त्वाऽमुकगोत्र नान्दीमुख पितरमुकशर्म नेतत्तेऽध्यं ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वाहेत्यध्य दद्यात् । अस्त्वर्थ्यमिति भक्तिः प्रतिवचनम् । पूर्ववच्छुवादकदानाद्ययंपाचपवित्र स्थापनान्तं कर्म कुर्यात । अप उपस्पृश्य, एवं पितामहप्रपितामक्ष्योरपि तत्तदयंपाचमुहृत्यायं दद्यात । ततो मातुः पितृपितामहप्रपितामहानां तत्तदर्थ्यपात्रमट्टत्य तत्तन्नामोच्चारणपूर्वकमयं दद्यात् । ये चात्र त्वामन्वि - - - For Private And Personal

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362