Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपूजादिप्रयोगेपसिच्य, बदरीफलैश्च मिश्री कृत्य, यवान् संयोज्य, बिल्वफलमाचान पिण्डान कृत्वा, दक्षिणहस्तेन गृहीत्वा, देवतीर्थनावनेजनक्रमेण पितुनीमयुक्तमन्त्रेण पिण्डान्निदध्यात् । अमकगोवामुकशर्मन्नान्दीमखपितरेष ते पिण्डः । ये चाच त्वामनु याश्च त्वमिति पूर्ववत् । अप उपस्पृश्य पितामहप्रपितामहाः पिण्डौ क्रमेण स्थापयेत् । एवं मातामहादीनामपि । एवं टिपण्डान्निधाय पिण्डपात्रक्षालनजलेन पूर्ववत्प्रत्यवनेजनं कृत्वा, पिण्डपाचमुत्तानं स्थापयेत् । ततोऽत्र पितरो मादयध्वमिति जपति । अव पितरो मादयध्वं यथाभागमावषायध्वम् ॥ प्रादक्षिण्येन पावत्योदमखोऽनुच्छसनमीमदन्त पितर इति जपन् प्रामुखो भवेत् । अमीमद न्त पितरो यथाभागमाषायिषत ॥ ततः काञ्जलिनमोवः पितर: पितर इति जपति । अस्य प्रजापतिऋषिरुष्णिकछन्दः पितरो देवता जपे विनियोगः । नमो वः पितरः पितरो नमो वः ॥ ततः पत्नीमवेक्षते । अस्य प्रजापतिषिर्यजुः पितरो देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त-इति ॥ ततः पिण्डानवेक्षते। अस्य प्रजापनिषियंजुः पितरो देवता पिण्डावेक्षणे विनियोगः। सदावः पितरो देम इति॥ ततः पिण्डोपरि सूत्रं दद्यात। अमुकगोवामुकशर्मन्नान्दीमुख पितरेतत्ते वास: । अप उपस्पृशेत् । एवं पितामहादीनाम् । ततो यथाचारं गन्धपुष्यधपदीपनैवेद्यादिभिः पिण्डपूजनम् । ततो भोक्तभ्यो मुखहस्त| प्रक्षालनाद्यर्थमुदकं दत्वा स्वयं वस्तौ प्रक्षाल्या चामेत् । अथा For Private And Personal

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362