Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४ मण्डपपजादिप्रयोगेविश्वेदेवा इयं वो दक्षिणा । नान्दीमखाः पितृपितामहप्रपितामहा इयं वो दक्षिणा। एवं मातामहादीनाम् । तत: कती ब्राह्मणान प्रति वदेत । दातारो नोऽभिवर्द्धनां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्दहुदेयं च नोऽस्तु ॥ ततो भोक्तारः । दातारो वोऽभिवईन्तां वेदाः सन्ततिरेव वः। श्रद्धा च वा माव्यगमहहुदेयश्च वो ऽस्तु ॥ इति प्रतिवदेयुः । ततः कता-अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । या चतारश्च नः सन्तु मा चयाचिष्म कञ्चन ॥ ततो भोक्तारः । अन्नं च वो बहुभवेदतिथींश्च लभध्वं । याचितारश्च वः सन्त माचयाचिढ़ कञ्चन । एता एवाशिषः सन्विति कती । एता: सन्त्वाशिष इति भोक्तारः । ततः कती स्वस्ति भवन्तो ब्रुवन्त । ॐ स्वस्तीति भोतीरः । ततः कती आशिषः प्रतिगृह्य पितृपूर्व वाजेवाज इति विसर्जयेत् । तद्यथा । पिपङ्किमख्यस्य ब्राह्मणम्याङ्गाष्ठं दक्षिणहस्तेन गुहीत्वा वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता कृतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभि. वयानैः ॥ इत्येतया पितृपूर्व विसर्जनम् । मातामहादीनप्येवं विसृज्य दक्षिणहस्तेन विश्वान् देवान् विसृज्य सर्वानुत्थापयेत् । तत: पादप्रक्षालनदेशे प्राङ्मुखा देवा: पित्रादयश्च तिष्ठेयुः । कती जलपाचं गृहीत्वा ब्राह्मणानां परितो जलधारां प्रादक्षिण्यन दद्यात् आमावाजस्येति । आमावाजस्य प्रसो जगम्या देवे द्यावापृथीवी विश्वरूपे । आमागन्तां पितरा मातरा चामासोमो अमृतत्वेन गम्यात् । ततः सोमान्तमनुव्रज्य प्रदक्षि For Private And Personal

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362