Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नान्दीश्रादप्रयोगः । मकशर्मण आवाहयिष्य इति पृष्ट्वा, पिब्राह्मणस्य पुरतो यवान् प्रक्षिपेत् । पूर्ववन्मन्नान्तेऽमकगोवान् नान्दीमुखान् पितृपितामहपितामहानमुकामुकशर्मणो भवत्यावाहयामीत्युक्त्वोन्मुच्य दक्षिणजानु पुरतो यवान् प्रक्षिपेदपहता इतिमन्त्रेण । ततः पुनर्यवानादायामुकगोवान्नान्दीमुखान्मातुः पितृपितामहप्रपितामहानमुकामुकशर्मण आवाहयिष्य इति पृष्ट्वा, आवा हयेत्यनुज्ञात: पूर्ववत्कर्यात् । मन्त्र: । अपहता असुरा रक्षास वेदिषदः ॥ ततो यज्ञीयवृक्षचमसेषु वा सौवर्णराजतौदम्बरमणिमयपानान्यतमेषु वा पत्रपुटेषु वा ऽयं गृह्णाति । तद्यथा । देवानां पाचव्यं पृथक्पको उदगग्रकुशेषु | संस्थाप्य, ततः पूर्वपङ्कावुदगग्रकुशेषु पिचादीनामुदक्संस्थानि चीणि पाचाणि संस्थाप्य, तत्पूर्वती मातामक्षादीनां त्रीणि पाचाणि पूर्ववदासादयेत् । प्रतिपावं देहे पवित्रे निधाय, तेषु पविचान्तहितेषु सकुशा अप आसिञ्चति शन्नोदेवीरितिमन्त्रेण। अस्य प्रजापतिषिगायत्री छन्द आपो देवता अपामासेचने विनियोगः । ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शयारभिसवन्त नः ॥ यवाऽसीतिमन्त्रण यवान् प्रक्षिपेत् । ॐ योऽसि यवयास्मद्देषो यवयारातोः ॥ कुशैः प्रच्छादयेत् । ततः शन्नोदेवीरितिमन्त्रेण पितृपाचं जलेन पूरयित्वा, यवासीति मन्त्रेण यवान् प्रक्षिपेत् । मन्त्रश्च । योसि वरुणदेवत्यो गोसो देव नर्मित: । प्रत्नमद्भिः प्रक्तः स्वाच्या नान्दीमुखान पितृनिमाल्लोकान् प्रीणयाहि नः स्वाहा ॥ प्रतिपाचं मन्त्रा 2 १२ ३ १२ For Private And Personal

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362