Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नान्दीश्राद्धप्रयोगः | ४ ५ २५ ૧ सासू । न्वेयोव सू२३नाम् । यौरा श्यामा रे | नेता वडा २३ नाम् । S २ १ ५ ५ २ मारमा: । यः सुचिता २३४ यिनाय ॥ १० ॥ हाउ 25 S Acharya Shri Kailashsagarsuri Gyanmandir S हाउहावा । विश्श्वतोदावन्विश्वतानभर । हाउचाउ - S १ र २ १२ र S १२ हाउवा | यन्त्वा शविष्ठमीमहे । चाउचाउहाउवा | आयुः । २ २० S १ २० S S १२. हाउ चाउ चउवा | सुवः । चाउ चाउ हाउवा । ज्योतिः । २० S S र पह S ३११११ र र चाउ चाउ चाउवा३ । ई२३४५ || ११ || चाउ चाउ चाउ । १ २ १ २१ आयुश्चक्षुज्ज्योतिः । औहोवा । ईरा । उदुत्तमं वरुणपाशमा २३ २ १ ३१ २ १ र ₹२१ स्मात् । श्रवाधमंविमध्यमः श्रथा २३या । अथादित्यव्रते वय २ न्ना२३वा | २ *I अनागमोदितयेसिया २३ मा३ । हाउ चाउ र १८ द १ २ 91 ३ हाऊ । आयुक्षु ज्योतिः । औहोवा | २ | या २३४ । 1 पूर र ३ ११५१ होत्रा | ई२३४५ ॥ १२ ॥ इत्यायुश्शान्तिपः ॥ For Private And Personal I अथ नान्दीश्राद्धप्रयेोगः । ततो मध्यान्हात्पूर्वं शुभकम्मारम्भपूर्वदिवसे नान्दीश्राद्धं कुर्यात् । तत्प्रयोगो गोभिलसूचे चतुर्थप्रपाठके, “वृर्त्तेिषु युग्मानाशयेत्प्रदक्षिणमुपचारा यवैस्तिलार्थे” इति सूत्रेण सङ्ग्रहेणेोक्तः । अस्यायमर्थः । जिनकी दिका, पत्तीनि शान्ति पौष्टिक देवता स्थापनादीनि । तेषु कर्मस्वादौ प्रकृतत्वात्पिचाद्यर्थे युग्मान् ब्राह्मणन्भोजयेदासनाद्युपचाराः प्रादक्षिण्येन कर्त्तव्याः, तिलार्थे यत्रैरिति । अन्यत्सर्वं “मासश्राद्ध” वत्कार्यम् । नाच प्राचीनावीती । 1

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362