Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रायुश्शान्तिपः । १७ पञ्च सप्त वा घृतधारःः पातयेत् । एतमुत्यमिति साम्ना वा । अस्य साम्नः ककुभ ऋषिरु ष्णिक छन्दोऽग्निर्देवता वसेाधीराकरणे विनियोगः । एतमुत्यं मदच्युतधारं वृषभमदच्युतःसहस्त्रधारं ३२३ २३ १ २ ३ १ २ ३१ ₹ ३ १२ २ ३ १२ १२ दिषेोदुहम् । विश्वावसूनि बिभ्रतम् ॥ ततः प्रदक्षिणनमस्कारस्तोत्राणि विधाय सम्प्रान्थ्यौदासयेत् । तत्र प्रार्थनामन्त्रः । कुर्बन्तु मातरस्वी गौयाद्या मम मङ्गलम् । लक्ष्मीं तन्वन्तु महे शुभकार्याणि सर्वदा ॥ ॐ भूर्भुवः स्वः गौरी मुद्दास्यामि । एवमन्या मातृः पृथक्पृथगुद्दास ेत् । इति मातृकापूजाप्रयोगः ॥ ४ qsss ४ अथायुश्शान्तिजपः । उोम् । बोधिया । ग्नास्सि मिधाजनारनाम् । प्रतायिधेश्नुम् । इवायतीमुषासम् । यता २ २ १ २ १२ ७ १२२ १ २२ र १ र २ २ र १२ २ १ २ ३वा । प्रवाश्यामुज्जिहानाः । प्रभाना२३वाः । सरखतेनाकमच्छ । ૧ ३ २ ३ इडा२३भा३४३। औ२३४५ इ । डा || १ || महायिचा २३४यि - ५ १ - 9 ३२८३ ५ १ - १ णाम् । अवाररस्तु । द्युत्मा २३४चा | स्याम्म्ाः । i ५ १र ५ ४ दुराधा२३४षम् । वरौहा२३४ | वा | स्यायि ॥ २ ॥ महिचीणामवररस्तूक्ष्एँ । द्युर्त्तम्मिचस्यार्यम्म्णाः । दुराधा२३ २१र १२ षाम् । वरौहा ५र २ १ ^३ । हुम्मार | ए | स्योरया २३४ औ हावा । RS २ १ २ १३ १२ २ वा २३४५ ॥ ३ ॥ त्वावतार | चौ३हा३१यि । हावा | पुरुवसेा३ । चैारहा३१यि । वयमिन्द्रा २ २ २१ RS प्रणेताऽ३ः । है ३ है ३१यि। स्मंसिरस्थाताऽ३ः । चैौ३ हो३१ यि । :1 ५५ For Private And Personal 25 २ । इह ३१ यि । ₹5

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362