Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६
मण्डपपूजादिप्रयोगे -
मेधा । ४ । साविची । ५ । विजया । ६ । जया । ७ । देवसेना | ८ | स्वधा | ८ | स्वाहा | १० | 'मातरो लोकमातरः । धृतिः | ११ | पुष्टिः | १२ | तथा तुष्टिः | १३ | आत्म देवतयासह । गणेशेनाधिका ह्येता वृ पूज्याश्चतुर्द्दश । 'आत्मदेवता' कुलदेवनेत्यर्थः । १४ । एतासां मातृणां पूजनं समस्ता भिव्याहृतिभिर्महागणपतिपूजनवत्कर्त्तव्यम् । तद्यथा । देशकाला सङ्कीर्त्त्यमुककमाङ्गत्वेन मातृकापूजनं करिष्ये इति सङ्कल्य, पटप्रतिभाक्षतपुञ्जान्यतमेषु मातृर्यजेत् । ततश्शुद्धोदकपूरनं पाचं स्वपुरतस्संस्थाप्य, गायच्याऽभिमन्त्र्य, तेनोदकेन पूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । ॐ भूर्भुवः स्वः गौरीमावाहयामि । ॐ भूर्भुवः स्वः पद्मामावादयामि । ॐ भूर्भुवः स्वः शचीमावाचयामि । ॐ भूर्भुवः स्वः मेधामावाहयामि । ॐ भूर्भुव: स्वः साविचीमावाहयामि। ॐ भूर्भुवः स्वः विजयामावाहयामि । ॐ भूर्भुवः स्वः जयामावादयामि । ॐ भूर्भुवः स्वः देवसेनामावाचयामि । ॐ भूर्भुवः स्वः स्वधामावादयामि । ॐ भूर्भुवः स्वः स्वाचामावाहयामि । ॐ भूर्भुवः स्वः धृतिमावाहयामि । ॐ भूर्भुवः स्वः पुष्टिमावाचयामि । ॐ भूर्भुवः स्वः तुष्टिमाषादयामि । ॐ भूर्भुवः स्वः कुलदेवतामावादयामि । ॐ भूर्भुवः स्वः गौयादयो मातरो व इमान्यासनानि । एवमन्येऽपि महागणापतिपूजोक्तोपचाराः कर्त्तव्या: । ततो भित्तौ वसेाः पवित्रमसि शतधारं वसेाः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु वसेोः पवित्रेण शतधारेण सुधा कामधुक्ष - इतिमन्त्रेण
For Private And Personal

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362