Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ε मण्डपक्षादिप्रयोगे I परिकल्य प्रादक्षिण्येन षोड़शकोष्ठानि गणयितव्यानि । तच प्रथमद्वितीयतृतीयकोष्ठात्मके पदे, ॐ भूर्भुवः स्वः श्रर्य्यमणमावाच्चयामि । तत आग्नेयकोणे चतुर्थकोष्ठ, ॐ भूर्भुवः स्वः सवितारमावादयामि । ततः पञ्चमषष्ठ सप्तमकोष्ठ चयात्मके पदे, ॐ भूर्भुवः स्वः विवस्वन्तमावादयामि । ततो नैर्ऋत केोणेऽष्ट मकाष्ठे, ॐ भूर्भुवः स्वः विबुधाधिपमावादयामि | तदुत्तरतो नवमदशमैकादशकाष्ठचयात्मके पदे, ॐ भूर्भुवः स्वः मित्रमाषादयामि । तत उत्तरे वायव्यकोणे द्दादशे पदे, ॐ भूर्भुवः स्वः राजयक्ष्माणमावाच्यामि । ततस्त्रयोदश चतुर्दशपञ्चदशक - ष्ठचयात्मके पदे, ॐ भूर्भुवः स्वः पृथ्वीधरमावाच्चयामि । तत उत्तर ईशानकाष्ठे षोड़शपदे, ॐ भूर्भुवः स्वः श्रपवत्समावाचयामि । अच केचित्, “बेशक ष्ठात्मिकायामुक्तपङ्कावैशानाग्नेय कोणमध्यवर्त्तिकेाणचयात्मके पदे, अर्यमणम् । आग्नेयनैर्ऋत कोण इयमध्यवर्त्तिकेोणचयात्मक दक्षिणपदे, सवितारम् । ततो नैर्ऋतवायव्य कोणमध्यवर्त्तिकेोपचयात्मकपश्चिमपदे, विषस्वन्तम् । वायव्यैशानकोणद्दयमध्यवर्त्तिकेोणचयात्मके उत्तरपदे विबुधाधिपम् | ऐशानकोणे आपवत्सम् । आग्नेयकोणे मित्रम् । नैर्ऋतकोणे राजयक्ष्माणम् । वायव्यकोणे पृथ्वीधरमावाहयेत्” इति वदन्ति, यथोचितं विद्दह्निग्रच्यम् । ततश्चतुर्विंशतिकाष्ठात्मिकायां द्वितीयपङ्कौ ऐशानकोणे, ॐ भूर्भुवः स्वः अपमाबायामि । तत आरभ्य दक्षिणतः सप्तमे पदे आग्नेयकोणे, Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362