Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
महागणपतिपूजाप्रयोगः । अथ महागणपतिपूजाप्रयोगः । तत्र तावत्सर्वेषां स्मातकर्मणां बचिर्भूतमन्तर्भूतं चेति हिविधमङ्गम् । तत्र तत्तत्कर्मसङ्कल्पपति कर्मसमाप्तिपर्यन्तं सूत्रोक्तं यदङ्गजातं सदन्तर्भूतमन्तरङ्गम् । यत्कर्म सङ्कल्यात्पूर्व सूत्रेण विहितमाभ्युदयिकश्राद्धं वायव्यपशुबन्धधातवीयेष्ट्यादिवत् पौराणिकदेशकुलाचारप्रसिद्धगणेशपूजादिकञ्च बचिर्भूतमङ्ग बहिरगम् । उभयोरप्यनुष्ठानस्यावश्यकत्वेन सौचाङ्गानां सूत्रकारेशैवेतिकर्तव्यताया उक्तत्वान्महागणपतिपूजनस्याविहितत्वेऽपि तत्पूजनस्य करिष्यमाणकर्मण: निर्विघ्नपरिसमाप्तयेऽवश्यानुष्ठेयत्वेन तत्पूजनप्रयोगः सङ्ग्रहेण प्रदर्श्यते । तत्र “व्यस्ताभिः समस्ताभिव्याहृतिभिरावाहनादिक” बोधायनेनोक्तम् । “वैनायकसामभिः पूजन” छन्दोगब्राह्मणे तावदाम्नातम्। अन्ये तु “गणानान्त्वेतिमन्त्रेण पूजन” कुर्वन्ति । परे तु तत्तन्नाममन्त्रेण प्रजन" कर्वन्तिानचादौ यजमानः सनातः कृतपर्वान्हिकक्रियः समलङ्कतः पत्न्या सह कुशपवित्रपाणिर्दभष्वासीनः प्रामा विघ्नेशकुलदेवतादीन ध्यायेत् । तदथा । यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये । विश्वोहतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥ १ ॥ विघ्नध्वान्तनिवारणैकमरणिविघ्नाटवीहव्यवाट् विघ्नव्यालकुलोपमहंगरुडो विघ्नेभपचाननः । विनोत्तुङ्गगिरिप्रभेदनपविविघ्नाब्धिकुम्भोद्भवो विना घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ २ ॥ या कुन्देन्दुसुषारहारधवला या शुभ्रवस्त्राटता या वीणावरदण्डमण्डित
-
For Private And Personal

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362