Book Title: Gobhiliya Gruhya Karm Prakashika
Author(s): Subramhanya
Publisher: Subramhanya

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ मण्डपपूजादिप्रयोगेकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्दै वैस्मदा वन्दिता सा मां पातु सरस्वती भगवती निश्शेषजाद्यापहा ॥३॥ तदेवलग्नं सुदिनं तदेव ताराबलञ्चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्गियुगं स्मरामि ॥ ४ ॥ लक्ष्मीना रायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । शचीपरन्दराभ्यां | नमः । वाणाहिरण्यगीभ्यां नमः । मातापितृभ्यां नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । इत्येवं ध्यात्वा, प्राणानायम्य, देशकाला सङ्कीर्त्य, करिष्यमाणस्यामुककर्मणः निर्विघ्नपरिसमाप्तिकामा महागणपतिपूजां करिष्ये । ततो गोमयेनोपलिप्ते स्थण्डिले प्रतिमायामक्षतपुळे फले वा गणेशमावाहयेत् । तद्यथा। स्वपुरतः पात्रस्थमुदकं गायच्याऽभिमन्त्र्य, तेनोदकेनात्मानं पूजाद्रव्याणि च प्रोक्षयेत् । ततः कराभ्यां पुष्याख्यादाय, ॐ भः अस्मिन् बिम्बे महागणपति मावाहयामि । ॐ भुवः महागणपतिमावाहयामि । ॐ स्वः महागणपतिमावाहयामि । ॐ भूर्भुवः स्वः महागणपतिमावाच्यामी त्यावाह्य प्रणवव्याहृतिभिरासनाद्यपचारान्दद्यात् । तद्यथा । ॐ भूर्भुव: स्व: महागणपते इदं ते आसनं । आस्यताम् । ततः पूर्वोक्तमन्त्रमुच्चार्य महागणपते स्वागतम् । महागणपते इदं ते पाद्यम्। इदं तेऽर्थ्यम् । इदं ते आचमनीयम्। इदं ते नानीयमुदकम् । स्नानान्ते पुनराचमनीयम् । इदं ने | For Private And Personal

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362