Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 48
________________ 28 गद्यसंग्रहः यस्मात् सर्वज्ञाद्यनन्तगुणाश्रयाद् ब्रह्मेशकालादिनियन्तुर्भवगतो भवन्ति तदैव पूर्वोक्तनिर्वचनविषयं ब्रह्मेति लक्षणवाक्यार्थः। सू०-शास्त्रयोनित्वात् // 1 / 1 / 3 / / वाक्यार्थः किं प्रमाणकमित्याकांक्षायां सिद्धान्तमाह-शास्त्रमेव योनिस्तद्ज्ञप्ति कारणं यस्मिंस्तदेवोक्तलक्षणलक्षितं वस्तु ब्रह्मशब्दाभिधेयम्। सू०-तत्तु समन्वयात् / / 1 / 1 / 4 / / वाक्यार्थ: ननु समस्तस्यापि वेदस्य क्रियापरत्वेन तद्भिन्नविषयकाणां वेदान्तवाक्यानामप्यर्थवादवाक्यानां तत्प्राशस्त्यप्रतिपादनद्वारा परंपरया विधिवाक्यैकवाक्यतावत्क्रत्वङ्गकर्तृप्राशस्त्यप्रतिपादनेन विध्यैकपरत्वात् कथमिव शास्त्रैकप्रमाणकं ब्रह्मेति प्राप्ते राद्धान्तः-तज्जिज्ञास्यं विश्वकारणं शास्त्रप्रमाणकं ब्रह्मैव, न कर्मादि, तत्रैव प्रतिपादकतया संपूर्णस्यापि वेदस्य समन्वयात् मुख्यवृत्याऽन्वयः। यद्वा वेदेषु तस्यैव प्रतिपादकतया समन्वयादिति संक्षेपः। न च कर्मणि तत्समन्वयो वक्तुं शक्यः तस्य तु विविदिषोत्पादनेनैव नैराकाङ्क्ष्यात् क्रत्वङ्ग ब्रह्मेति तु बालभाषितम्। तस्य सर्वकर्मकादिकारकनियन्तृत्वेन स्वातन्त्र्यात् तत्फलदातृत्वाच्च प्रत्युत कर्मण एव विविदिषोत्पादनेन परंपरया तत्प्राप्तिसाधनीभूतज्ञानोत्पत्युपकारकत्वेन समन्वय इति निश्चीयते विविदिषा श्रुतेः / ननु प्रत्यक्षादिप्रमाणाविषयकत्ववच्छब्दप्रमाणाविषयत्वस्यापि श्रुतिसिद्धत्वान्न शास्त्रैकप्रमेयं ब्रह्मेति प्राप्ते ब्रूमः। जिज्ञास्यं ब्रह्मशास्त्रप्रमाणकमेव नान्यप्रमाणकम्। समस्त श्रुतीनां साक्षात्परंपरया वा तत्रैव समन्वयात्। तत्र लक्षणप्रमाणादिवाक्यानां स्वत एव, तविषयक्त्वेन शाण्डिल्य, पञ्चाग्निमधुविद्यादिवाक्यानां प्रतीकादिप्रकारकाणां च पंरपरया समन्वयः। यद्वा सर्वेषामपि वाक्यानां भिन्नप्रवृत्तिनिमित्तकत्वेऽपि साक्षादेव ब्रह्मणि समन्वयः। तत्तद्वाक्यविषयाणां सर्वेषामपि ब्रह्मात्मकत्वाविशेषेण मुख्यवाच्यत्वात् / न चैव विषयनिषेधपराणां बाधःशङ्कनीयः, तेषां ब्रह्मस्वरूपगुणादिविषयकेयत्तानिषेधपरत्वेन समविषयत्वात्। किं चात्र प्रष्टव्यो भवान् शब्दाऽविषयं ब्रह्मेति वाक्यस्य वाच्यं ब्रह्माभिप्रेतं न वेति? आद्ये वाच्यत्वसिद्धेरवाच्यत्वप्रतिज्ञाभङ्गः, द्वितीये सुतरां वाच्यतेति, तस्मात् सर्वज्ञः सर्वाचिन्त्यशक्तिविश्वजन्मादिहेतुः वेदैकप्रमाणगम्यः सर्वभिन्नाभिन्नो

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222