Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 175
________________ सौगतसिद्धान्तसारसंग्रहात् 155 दर्शयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति। तत् कस्य हेतोः? यो हि मज्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति। बालो मज्जुश्रीरश्रुतवान् पृथग्जन:अत्यन्तापरिनिर्वृत्तान् सर्वधर्मानप्रजानान: आत्मानं परं च उपलभते। उपलभ्य अभिनिविशते। अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते। स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा। सः असत्समारोपेण विकल्पयति-अहं रक्तः, अहं द्विष्टः, अहं मूढः इति। तस्य तथागतशासने प्रव्रजितस्य एवं भवतिअहं शीलवान्, अहं ब्रह्मचारीति। अहं संसारं समतिक्रमिष्यामि। अहं निर्वाणमनुप्राप्स्यामि। अहं दु:खेभ्यो मोक्ष्यामि। स विकल्पयति-इमे कुशला धर्माः, इमेऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः। स विकल्पयति-अनित्याः सर्वसंस्काराः, अदीप्ता:सर्वसंस्काराः,यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम्। तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमितपुरोगतः। तस्यैवं भवति-एषा सा दुःखपरिज्ञा येयमेषां धर्माणां परिज्ञा। तस्यैवं भवति-यन्वहं समुदयं प्रजहेयम्।स एभ्यो धर्मेभ्य आतीयते जेह्रीयते वितरति विजुगुप्सते उल्लस्यति संत्रस्यति संत्रासमापद्यते। तस्यैवं भवति-इममेषां धर्माणां साक्षात्क्रिया। इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्योऽीयना विजिगुप्सना। तस्यैवं भवति-निरोधः साक्षात्कर्तव्यः। समुदयं कल्पयित्वा निरोधं संजानाति। तस्यैवं भवति-एषा सा निरोधसाक्षाक्रिया। तस्यैवं भवतियन्नूनमहं मार्गं भावयेयम्।सएको रहोगत: तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते। तस्यैवं भवति-मुक्तोऽस्मि सर्वदुःखेभ्यः। न मम भूय उत्तरं किंचित्करणीयम्। अर्हनस्मि। इत्यात्मानं संजानाति। स मरणकालसमये उत्पत्तिमात्मनः समनुपश्यति। तस्य कांक्षा च विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सा विमतिं चोत्पादयति। अथ खलु मज्जुश्री: कुमारभूतो भगवन्तमेतदवोचत्-कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह-येन मज्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः,

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222