Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 213
________________ तत्त्वोपप्लवग्रन्थात् 193 अभिनवकम्बलसम्बन्धिनं माणवकं दृष्ट्वा प्रवक्ता वाक्यमुच्चारयतिनवकम्बलकोऽयं माणवकः इति; श्रोता तु अधर्ममनःक्षोभादिना निमित्तेन नवत्वसंख्यायुक्तकम्बलसम्बन्धिनप्रतिपद्यते। तथा प्रतारणबुद्ध्या नवत्वसंख्यायुक्तकम्बलसम्बन्धी माणवक इत्युक्ते अवदातकर्मानुरोधेन प्रतिपत्ता अभिनवकम्बलसम्बन्धिनं प्रत्येति, तथा वेदवाक्यानामपिअवदातेतरकर्मानुवेधेन विपरीतार्थावबोधोत्पादकत्वमुपपद्यते। तथा, भूतोपघातचेतोविक (का) रमन:- क्षोभादिना वा निमित्तेन // छ / / 1. अपौरुषेयत्वेन वेदस्य प्रामाण्यं स्वीकुर्वतां मतस्य व्युदासः / __ अन्ये तु कुमतिमतानुसारिणो वदन्ति- वेदस्य प्रामाण्यमन्यथा-अपौरुषेयत्वेन। पुरुषा हि रागादिविपरीतचेतसो विपरीतमुपपादयन्ति, न च वेदविधातृसंभवोऽस्ति। तदुक्तम्-नित्यो वेदः अस्मर्यमाणकर्तृ(क)त्वात् व्योमादिवत्। वेदवेधसोऽपगमे तदायत्ता दोषा व्यपगता भवन्ति। ते हि विधातृसत्तानुवर्तिनः तदव(प)गमे कथमवतिष्ठेरन्। तेषामपाये कथमप्रमाणमाशंक्यते वेदः। यदुक्तम् दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते / वेदे कत्रभावात्तु दोषाशंकैव नास्ति नः // (तत्त्वसं. का. 2895) चौदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः / कारणैर्जन्यमानत्वात् लिङ्गाप्तोक्ताक्षबुद्धिवत् // ___(श्लोकवा. सू. 2. श्लो. 184) न च चोदनाजनितं विज्ञानं सन्दिग्धम्, किंस्वित् इत्यनेनाकारेणानुपजायमानत्वात्। न चेदं भ्रान्तं देशान्तरादावबाध्यमानत्वात्। यत् देशान्तरादौ बाध्यते तत् मिथ्या, यथा मरीचिनिचये अम्बुज्ञानम्, कालान्तरे च बाधा यथा आरक्तपटे हाटकविज्ञानमित्येवमादि, नचेदं भ्रान्तं तथा, तस्मादवितथम्। यत्तावदुक्तम्-'नित्यो वेदः कर्चस्मरणात्'; तदयुक्तम्, कूपारामादिभिरनैकान्तिकत्वात्। तेषां हि कर्त्ता न स्मर्यते अथच अनित्यत्वम्।अथदेशकालोच्छेदात् तत्र कर्तुरस्मरणम्; एवं तर्हि अविशेषाभिहितेऽर्थे विशेषमिच्छतो हेत्वन्तरं नाम निग्रहस्थानम्। अथवा सत्यपि विशेषणोपादाने हेतोः विपक्षगमनं न निवारयितुं पार्यते, यथा कृतकत्वविशेषणोपादानेऽपि न प्रमेयत्वस्य व्यावृत्तिरस्ति। अथ कृतकत्वम्;

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222