Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 220
________________ 200 गद्यसंग्रहः तदेवमुपप्लुतेष्वेव तत्त्वेषु अविचारितरमणीयाः सर्वे व्यवहारा घटन्त इति। 1. तस्या-भावः इत्यनयोर्मध्ये लुप्तो नकारो दृश्यते। अत्र कदाचित् ग्रन्थकारेण पूर्वं 'तस्य न भावः' इति लिखितं स्यात्। अथ च पश्चात् तं नकारं लुप्त्वा केनचित् 'तस्याऽभाव' इति कृतं स्यात्। 2. यद्यत्र 'नाकाल' इत्येव शुद्धः पाठः स्यात् तदा ईषत्कालार्थकम् 'आ' पदं सन्धिगतं बोध्यम्। ___3. विद्यमानानामपि तत्त्वानां विज्ञैः स्वीकृतानामपि सिद्धान्तानामन्यथैव दर्शनं कर्तुं बद्धपरिकरस्य पण्डितं मन्यस्य मतं मनो विनोदायात्र संगृहीतमित्यनुमीयते।

Loading...

Page Navigation
1 ... 218 219 220 221 222