Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ 192 गद्यसंग्रहः अथ प्रत्यक्षाद्यवधारितेप्यर्थे अनुमानं प्रवर्तते; नन्वेवं प्रत्यक्षानुमानसाधारणोऽर्थः प्रसक्तः। साधारणता समानता। "सामान्ये सिद्धसाध्यता" प्रत्यक्षावगतत्वात्। अनधिगतार्थगन्तृविशेषणं च अपार्थकम्। अथवा, सामान्ये सिद्धे साधनम् इत्यन्योऽर्थः। सामान्ययोः गम्यगमकभावोऽभ्युपगम्यते मीमांसकेन। न च तत् सामान्यं विद्यते, यथा च न विद्यते तथा प्रागेवोदितम्। ततश्च सिद्धस्य साधनम्-विद्यमानस्य साधनम् / न च अग्नित्वमस्ति। तदभावे कस्येदं ज्ञापकम्? अथवा, सिद्धं साधनं सिद्धसाधनम् इत्यन्योऽर्थः। विद्यमानं साधनम्। न च धूमत्वसामान्यमस्ति। तच्च(त्व) विद्यमानं सामान्यम्। कथं सामान्यं साधनं भवितुमर्हति? अथवा, सिद्धसाधनम्-ज्ञातमनुमानं साधनं भवति, न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात् तस्य अनुस्यूतं रूपम्। न च तत् आत्मन्यनुस्यूतम्। नापि एकस्यां व्यक्तौ अपि तु बह्वीषु व्यक्तिषु। न च बह्वप्यो व्यक्तय उपलभ्यन्ते, अपि तु एकैव धूमव्यक्तिरुपलभ्यते। न च एकस्यां व्यक्तौ अनुगतात्मतया सामान्यसंवित्तिरस्ति। न चाकारान्तरसामान्यम् // छ / / 2. आप्तोक्तत्वेन शब्दं प्रमाणीकुर्वतां मतस्य निरासः / अन्ये तु आप्तोक्तत्वेन प्रामाण्यमुशन्ति। आप्ताः साक्षात्कृतधर्माणः। तैर्यदुक्तं सममाप्तं तत्किलाविसंवादकम्। "क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसंभवात्"। तदेतदयुक्तम्, आप्तस्य अत्यन्ताऽप्रत्यक्षतया तदायत्तताया अनधिगतेः। वीतरागज्ञापकं च अनुमानं न विद्यते तस्य अप्रमाणत्वात्। भवतु वा आप्तोक्तत्वम्; प्रामाण्ये किमायातम्? किं सत्तामात्रेण प्रामाण्यम्, विज्ञानजनकत्वेन वा? यदि सत्तामात्रेण ; तदयुक्तम्; अकारकस्य प्रामाण्याऽयोगात्। अथ विज्ञानजनकत्वेन प्रामाण्यम्;तत्किम् एकलस्य, सहकारिकारणोपचरितस्य वा? तद्यदि एकलस्य ; तदयुक्तम्, स्वयमनभ्युपगमात्, क्रमयोगपद्यासंभवाच्च। ___ अथ सहकारिक(का)रणोपचरितेन जन्यते; यद्येवं तदा सहकारिकारणं दुष्टमप्यभ्येति, तदनुरोधेन विपरीतमपि ज्ञानं जनयति आप्तोक्तत्वे सत्यपि। यथा

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222