Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ 190 गद्यसंग्रहः 4. सांख्यमतेऽपि भोगानुपपत्तिप्रदर्शनेनात्मानुमाननिरासः / तथा सांख्यमतेनापि आत्मनो भोगो नैव सम्पद्यते भोगत्य आत्मनि अवृत्तेः। भोगशब्देन सुखमभिधीयते, तत्संवेदनं वा? तदुभयं बुद्धौ वर्त्तते नात्मनि, एवं च व्यवस्थिते बुद्धर्भोक्तृत्वं नात्मनः। अथ बुद्धिगतेनापि भोगेनैव आत्मनो भोक्तृत्वमभिधीयते; तदा बुद्धिगतेन कर्तृत्वेन आत्मनः कर्तृत्वं प्रसज्यते। ततश्च "कर्ता न भवति" इत्येतन्न वक्तव्यम्। अथ आत्मनि कर्तृत्वस्याऽवृत्ते:अकर्ता इत्यपदिश्यते; भोगस्पाप्यतद्वृत्तेः संभुग् न भवत्यात्मा। अथ अस्ति कर्तृत्वं यदि नाम औपचारिकम्, यथा भृत्ये जयपराजयौ वर्तमानौ स्वामिनि उपचर्येते तथा बुद्धौ वर्तमानं कर्तृत्वं पुंसि उपचर्यते; यद्येवम् भोगोऽपि बुद्धौ वर्तमानः पुरुषस्यौपचारिकः प्राप्तः। औपचारिकोपि आत्मनि न संभवति; अन्यत्र मुख्यतयाऽनभ्युपगमात्। भोगाऽभावे च आत्मनो मोक्षचिन्ता न कर्त्तव्या। बन्धनवान् मुच्यते। न चात्मनि बन्धनमस्ति। भोगो हि बन्धनम्। स चात्मनि नैव विद्यते, तदभावात् मोक्षोऽपि निरुपपत्तिकः। तथा, आत्मनोऽस्तित्वं न सिद्ध्यति भोक्तृत्वस्याभावे। भोग्येन भोक्तुरनुमानम्। यथा सूपादिमात्रं भोक्त्रविनाभूतं दृष्टम्, तथा प्रधान सविकारं भोग्यं तेन भोक्ताऽनुमीयते; एतच्चायुक्तम् आत्मनो भोक्तृत्वाभावे कथं भोग्येन आत्माऽनुमीयते, आत्मना सह भोग्यस्यसम्बन्धानवगते:? तदनवगतिश्च आत्मनःप्रत्यक्षाविषयत्वात्। तदविषयत्वं च विशेषेऽनुगमाभावः' इत्युक्तम् / अथ प्रत्यक्षेण आत्मा अवधार्यते; तदा प्रत्यक्षविषयत्वेन आत्मनः समानता प्रत्यक्षानुमानविषयत्वेन, ततश्च सिद्धसाध्यता। सूपादि भोक्त्रविनाभूतं दृष्टम्; तत्किम्-देहादिव्यतिरिक्तभोक्तृविनाभूतं दृष्टम्, आहोस्विद् देहमात्रभोक्त्रविनाभूतं दृष्टम्? तद्यदि देहादिव्यतिरिक्तभोक्तृविनाभूतं दृष्टम्; तदा दृष्टान्तोऽपि दार्टान्तिकप्रतितुल्यः, आत्मनोऽतीन्द्रियत्वेन। अथ प्रत्यक्षेणावधारित आत्मा; तदा सिद्ध आत्मा, किमनुमानेन? . - अथ देहमात्रभोक्त्रविनाभूतं दृष्टम्; तदा देहविकाराणां भोगयोगेन नात्मनः सिद्धिः। भवतु वा आत्मनो भोगः, तथापि अकृत-कृताभ्यागमनाशदोषप्रसङ्गः -अकृतस्य कर्मणः फलमभ्येति आत्मनः, कृतस्य च कर्मणः फलं न सम्पद्यते

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222