Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 209
________________ तत्त्वोपप्लवग्रन्थात् 189 3. प्रसङ्गात् जैनाभिमतस्यानेकान्तवादस्य निरसनम् / एवं च स्थिते- 'तदेव नित्यं तदेव चानित्यम्' इत्येतन्नोपपद्यते, सुखात्मनोर्भेदात्। अनाद्यन्ता सत्ता नित्या, आद्यन्तवती चाऽनित्या। तथा- 'पररूपतयाऽसत्त्वं स्वरूपेण सत्त्वम्' इत्येतदपि न संभवति। पररूपेण न भावः नाप्यभावः, अपि तु स्वेन रूपेण भाव एकात्मकः-एकं हीदं वस्तूपलभ्यते, तच्चेदभावः किमिदानीं भावो भविष्यति? तद्यदि पररूपतयाऽभावः; तदा घटस्य घ(प)टरूपता प्राप्नोति, यथा पररूपतया भावत्वेऽङ्गीक्रियमाणे पररूपानुप्रवेशः, तथा अभावत्वेप्यङ्गीक्रियमाणे पररूपानुप्रवेश एव। ततश्च सर्वं सर्वात्मकं स्यात्। अथ पररूपस्याभावः ; तदविरोधि त्वैकत्वं तस्याऽभावः। न हि तस्मिन सति भवान् तस्यानुपलब्धेन॒ष्टा, अन्यथा हि आत्मनोप्यभावो भवेत्। अथ आत्मसत्ताऽविरोधित्वेन स्वात्मनोऽभावो न भवत्येव; परसत्ताविरोधित्वात् परस्याप्यभावो न भवति। अथापराकारतया नोपलभ्यते तेन परस्य भावो न भवति; अभावाकारतया च अनुपलब्धेः परस्याभावोऽपि न भवेत्। अथ अभावाकारतया उपलभ्यते ; तदा भावोन्यो नास्ति, अभावाकारान्तरितत्वात्-अभावस्वभावावगाहिनाऽवबोधेन अभाव एव द्योतितो न भावः। यथा सुखावगाहकेन विज्ञानेन सुखमेवाऽवद्योतितं न दुःखम्। अथ सुखज्ञानेन दुःखमपि गृह्यते; तदिदानीं सुखदुःखयोरेकता प्राप्नोति। ततश्च पर्यायरूपतया भेदाभ्युपगमो हीयते-अभिन्नात्मकं जगत् स्यात्। एवं च स्थिते यदुक्तम् भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः / तमभागं विभागेन नरसिंहं प्रचक्षते // इति, तन्न प्राप्नोति विश्वस्याऽखण्डरूपत्वात् / एतदपि न वक्तव्यम् एको भावः सर्वभावस्वभावः, सर्वे भावा एकभावस्वभावाः / एको भावस्तत्त्वतो येन दृष्टः सर्वेभावास्तत्त्वतस्तेन दृष्टाः // अथ पर्याया इतरेतरात्मना भिद्यन्ते सर्वभावानाम् ; एवं तर्हि भावाऽभावपर्याययोरपि भेदोऽस्तु / इमामेव मूर्खतां दिगम्बराणामङ्गीकृत्य उक्तं सूत्रकारेण-यथा नग्न ! श्रव(म)णक ! दुर्बुद्धे ! कायक्लेशपरायण ! / जीविकार्थेऽपि चारम्भे केन त्वमसि शिक्षितः ॥॥छ /

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222