Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ 194 गद्यसंग्रहः तदेव गमकं व्यावृत्तत्वात्। न येकस्य व्यावृत्तौ अन्यस्य व्यावृत्तिरस्त्यतिप्रसंगात्। किंच, साध्यविरुद्ध हेतो:(तौ) किं विशेषणोपादनम्, तद्विपरीते वा? तद्यदि विरुद्ध; तदाऽनर्थकं विशेषणोपादानम्। अथ अविरुद्धेऽप्येवमेव-नहि विशेषणेन विरुद्धस्वभावता व्यावर्त्तते, यथा कृतकत्वविशेषणोपादानेऽपि न चाक्षुषत्वस्य शब्दे वृत्तिलाभः। तथा देशकु (का)लोच्छे दाभाव विशेषणोपादानेऽपि अस्मर्यमाणकर्तृ(क)त्वस्य न विपक्षाद् व्यावृत्तिरस्ति। असिद्धोऽप्ययं हेतुः यस्मात्स्मरन्ति एव कर्तारं काणादाः। तथा लौकिका अपि बहुलं वक्तारो भवन्तिब्रह्मणा वेदाः प्रणीताः' इति। अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता,आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः? तद्यदि सकलजनस्मरणविनिवृत्तिः ; तदाऽसिद्धा, अवधारयितुमशक्यत्वाच्च अर्वाग्भागविद्भिः। अवधारणे वा त एव सर्वज्ञाः स्युः अर्वाग्भागविदो न भवेयुः। __ अथ कतिपयपुरुषापेक्षया; तदानैकान्तिको हेतुः, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित्। अन्यच्च, कतिपयैः पुरुषैर्न स्मर्यते-अर्थादापद्यते-पुरुषान्तरस्मर्यमाणकर्तृको वेदः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात्। न च पुरुषजन्यत्वेन वेदस्याऽप्रामाण्यम्, अपि तु पुरुषदोषोत्पाद्यत्वेन। अतः स एव अपनेयः न पुरुषव्यापारः / अथ पुरुषस्य दोषाधिकरणत्वे तज्जन्यत्वे दोषजन्यत्वमप्याशंक्यत इति चेत् ; यद्येवम् इन्द्रियाणामपि दोषाधिकरणत्वेन तदुत्पादितविज्ञानानामप्रामाण्यं न च अस्मर्यमाणकर्तृकत्वेन वेदशब्दानामपौरुषेयत्वसंसिद्धिः, अन्यथापि अस्मर्यमाणकर्तृकत्वमुपपद्यते-केनापि विदग्धमतिना वेदसन्दोहमुत्पाद्य आत्मा अपह्नयते-'नाहं वेदानां विधाता' इति।। भवतु वा अपौरुषेयो वेदः; प्रामाण्ये किमायातम्? अथ पुरुषव्यावृत्त्या तद्दोषव्यावृत्तिबिन्धनं प्रामाण्यम् ; तव्यावृत्त्या तद्गुणव्यावृत्तिनिबन्धनमप्रामाण्यं किन्नेष्यते? अथ पुरुषगतगुणदोषव्यावृत्तौ निस्सर्गगुणानुवेधेन प्रामाण्यमिष्यते; पुरुषगुणदोषव्यावृत्तौ निसर्गर्दोषानुवेधेन अप्रामाण्यं किन्न गीयते? अपि च यथा अपौरुषेयत्वे सत्यपि रागादिदोषसम्बन्धिता उपलभ्यते, तथा वेदेऽपि भविष्यति।

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222