Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 216
________________ 196 गद्यसंग्रहः उपदेशो दीयते-'तन्तूनामुपादानं कुरुष्व' इति। न त्वेवं सप्ततन्त्ववदातकर्मणोः साध्यसाधनसम्बन्धावधारणम्, नापूर्वम्, येनात्र उपदेशस्य साफल्यं भवति। एवं तावदुक्तेन न्यायेन शब्दानां वाचकत्वेन प्रामाण्यं न युज्यते। 2. विवक्षासूचकत्वेन शब्दप्रमाण्यं स्वीकुर्वतां मतस्य खण्डनम् / अथ विवक्षासूचकत्वेन लिङ्गभूतस्य प्रामाण्यम् / तदुक्तम्- 'विवक्षाप्रभवा हि शब्दाः तामेव संसूचयेयुः' इति। तदेतदयुक्तम्, यथा हेतुफलभावो नास्ति सौगते मते तथा प्रागेव प्रपञ्चितम् // छ / 3. साधुपदादर्थप्रतिपत्तिं वर्णयतां वैयाकरणानां मतस्य निरासः / अन्ये तु साधुपदशब्दादर्थप्रतिपत्तिं वर्णयन्ति। साधुत्वं च लक्षणयोगित्वेन। लक्षणं च सूत्राण्येव, लक्ष्यं गौरित्यादिपदम्। अथ किमिदं नाम यल्लक्षणेन परमर्षिगदितेन सूत्रकलापेन लक्ष्यते? किंगकारादयो वर्णाः, वर्णेभ्योऽर्थान्तरं वा पदं स्फोटरूपम्? तद्यदि वर्णाः; ते किं नित्याः सन्तः पदसंज्ञा भवन्ति, उत उपजननधर्मका:? तद्यदि नित्याः कूटस्था सन्तो वर्णाः पदसंज्ञा भवन्ति; तत्रे किं व्यस्ताः, समुदिता वा? तद्यदि व्यस्ताः ; सनातना एते पदसंज्ञा भवन्ति, तदा गवर्णेनैव केवलेन गोऽर्थप्रतिपादनं क्रियते, ओकारेण वा अर्थप्रतिपादनं क्रियते। ततश्च पूर्वापरवर्णोच्चारणानर्थक्यम्। न चात्रैकस्मिन् वर्णे विभक्तयन्तता अस्ति, अपि तु वर्णकदम्बके विभक्तयुत्पादाभ्युपगमात्। ___ अथ समुदितानां पदसंज्ञा / तदयुक्तम् "बहूनां संघातशब्दवाच्यत्वम्, न ह्येकस्मिन् संघातशब्दप्रयोगोऽस्ति, अपितु गकारौकारविसर्जनीयेषु समुदायशब्दः प्रयुज्यते।" तदयुक्तम्, वर्णानां नानाता विद्यते।.वर्णो हि अवर्णात् वर्णात्मतया व्यावर्त्तते वर्णान्तरात्तु कथं व्यावर्त्तते? किं वर्णाकारतया अवर्णात्मतया वा? तद्यदि वर्णाकारतया व्यावर्त्तते; तदाऽन्येषां वर्णरूपता न प्राप्नोति नीरतीरादेरिव। अथ अवर्णात्मतया व्यावर्त्तते; तदा(5)वर्णात्मता व्यावर्त्तते उक्तानामिव, ततश्चैक एव वर्णात्मा जगति संजातः। तस्य गोऽर्थवाचकत्वं न युज्यते सुप्विभक्त्यनुपपत्तेः। नापि वर्णानां नित्यत्वप्रत्यायकं प्रमाणमस्ति, एवं प्रत्यक्षादीनामप्रामाण्यप्रतिपादनात्। तीव्रमन्दात्मतया गवर्णस्य नानात्वोपलब्धेः गकारोऽपि भेदवान् न गकारे(रै)कत्वम्।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222