Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 189
________________ तत्त्वसारात् 169 पवनीयव्यणुकादीनामलीकता नायाति पवनानां प्रत्यक्षाविषयत्वात्। एवञ्च तदीयव्यणुकादिस्पर्शस्य स्पर्शनवारणार्थं प्रत्यक्षे महत्त्वस्य हेतुत्वमवश्यमभ्युपेतव्यमिति वाच्यम्, एतावता वरं स्पार्शन एव महत्त्वस्य कारणताया वक्तव्यत्वात्। वायोरपि स्पार्शनस्वीकारेणोक्तानुमानकवलितत्वाच्च। वायोरप्रत्यक्षमते द्रव्यं महत्वशून्या- / समवेतं परिमाणवत्त्वात् त्रुट्यादिकं महत्त्वशून्यासमवेतं महत्त्वत्त्वाद्वेत्यनुमानेन सर्वमामञ्जस्यात्। न च व्यणुकादिसिद्धयनुगुणानुमानयोरपि प्राग्दर्शितत्वेन तबलेनापि न कथं तेषां सिद्धिर्भवेदिति वाच्यम्, सत्पप्रतिपक्षसम्बलनेद्वयोरेवासिद्या व्यणुकाद्यसिद्धावेव पर्यवसानात् भवदभिप्रेतानुमानप्रणाल्या परमाणूनामप्यवयवस्य साधयितुं शक्यतया उक्तानुमानविषयहेतोरप्रयोजकत्वशङ्काकवलितत्वाच्च।अथाऽनवस्थाभयेन परमाणूनामवयवाः सेद्धं नार्हन्ति अन्यथा मेरुसर्षपयोः साम्यं प्रसज्येत। इति चेत्, परमाणूनां सावयवत्वसिद्धावेव भवतामनवस्थाप्रसङ्गभयं त्रुटीनां पुनरप्रामाणिकावयवादिसिद्धौ न तथा प्रसङ्गः। अस्य तुरहस्यं भवन्त एवानुभवितुंप्रभवःसन्तु।वस्तुतस्तु अस्मत्प्रदर्शितोक्तानुमानेन प्रोक्तासमवेतत्वसिद्धौ द्वयणुकाद्यनन्तपदार्थान्तराऽकल्पनकृतं लाघवम्। युष्मत्प्रदर्शितानुमानेन तु अनन्ततत्कल्पनप्रयुक्तमहागौरवमित्यादिप्रतिसन्धानरूपतर्कस्यास्मदभिमतसिद्ध्यनुगुणत्वात्। __एवञ्च प्रत्यक्षे परिमाणस्य कारणतैव नास्तीति किं महत्त्वानुसन्धानेन। मानसे क्रियाभेदत्वरूपगुरुधर्मेण कारणत्वावश्यकत्वेऽपि परस्परानधिकरणेषु समवेतकार्योत्पादवारणार्थं भवन्मतेऽनन्तकार्यकारणभावकल्पनकृतं गौरवं सुदृढमेव। तार्किकेषु सुप्रसिद्धनिबन्धनकृद्भीरघुनाथशिरोमणिभिः स्वकृते पदार्थखण्डनग्रन्थेद्व्यणुकानां परमाणूनाञ्चाप्रामाणिकत्वमुक्तम्।अतस्तदनङ्गीकारे नापसिद्धान्तभीतिरपि। (1) अत्र यत्तु "तत्त्वसारविचार" ग्रन्थे ".... त्रुटि त्यणुकत्रसरेणुशब्दानां पर्यायता सर्वसम्मता। शब्दे पर्यायत्वं च एकार्थवाचकत्वे सति विभिन्नानुपूर्वीकत्वम्। तथा च त्रयः अणवो विद्यन्ते यस्मिन् स त्रयणुकस्य सावयत्वमव्याहतमेव। अत्राणुपदं व्यणुकपरम्। एवं द्वौ अणू विद्येते यस्मिन् स व्यणुक इति व्युतपत्त्या लब्ध व्यणुकस्यापि सावयत्वम्। अत्राणुपदं परमाणुपरमतः परमाणावेव विश्रामो न त्रुटाविति।" इत्युक्तम्, तत्तुच्छम्, यतस्त्रयणुकपद्स्य

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222