Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 201
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 181 अस्तित्वं निश्चितमत: अहमस्मि वा न वेति स्वरूपे पर्यवसायिनः अहं वा न वेति संशयस्य अहमस्मीति निश्चयप्रतिबध्यतया न तदुत्पत्तिसंभवः, शरीरे आत्मत्वस्योक्ताहार्यसंशये सत्यपि अहमस्मीति निश्चयस्य अक्षुण्णत्वात्। शरीरमेव अहं शरीरं वा न वेति विमृशतीति कथनं देहात्मवादेऽतिविचित्रमिति वचनमपि देहात्मवादाक्षेप्तुर्न चारुतां धत्ते, यतोऽतिरिक्तात्मवादे अहं न शरीरमिति निश्चयः, देहात्मवादे च अहं शरीरमिति निश्चयः, अत उभयोरेव वादयोरुक्तविमर्शस्याहार्यत्वेन देहात्मवादे शरीरस्य अहं शरीरं वा न वेति विमर्शकर्तृत्वकथनं कुतो विचित्रमिति स एव वक्तुमर्हति। __ अहमिति प्रतीतिः कदाचित् मूर्धतो जायते, कदाचित् तदीयमजातन्तुभ्यो जायते, अतोदेहात्मवादे अहं मे मूर्धा मजातन्तवो वा एतादृशानुभवस्योदयोऽनिवार्य इति कथनमपि न पाण्डित्यानुरूपम्, मूर्धादितो जायमानाया अपि प्रतीतेस्ततो भिन्ने देहाभिधे अवयविन्येव विद्यमानतया तस्यैवाहमर्थत्वात् अहमर्थताया ज्ञानाश्रयत्वनियतत्वात्। अहंप्रतीतिः अन्यसकलशरीरसुखदुःखादिप्रतीतिभ्यो नितरां भिन्नेति सर्वानुभवगोचरा, अतः शरीरतो मनस्तोऽपि भिन्नं किमपि तस्या अधिष्ठानमावश्यकमिति कथनमपि न मनीषानुरूपम्, केवलाया 'अहम्' इत्याकारायाः प्रतीतेरतिरिक्तात्मवादिभिरप्यस्वीकारात्, अहमिति शब्दजबोधस्तु अहमुच्चारयितृनिष्ठो देहात्मवादे अहमुच्चारयितरि देहेऽधिश्रित एवेति कुतस्तस्या अधिष्ठानान्तरापेक्षेति दुर्ग्रहम्। स्वप्नसदृशीषु कासुचित् चैतन्यावस्थासु बाह्यपदार्थानां स्वशरीरस्यापि च सत्यत्वं सन्दिग्धं तिरोहितं विपर्यस्तं प्रतिषिद्धं च भवदुपलभ्यते। परमात्मनः सत्यत्वं तथा भवन्नोपलभ्यते। यदि शरीरमेव आत्मा तदा तस्यापि सत्वं कुतो न तादृशं भवदुपलभ्यते, एषा शङ्कापि निःसत्त्वा, सतां पदार्थानां सत्यतायास्तथाप्रतीते: भ्रमतया चादृशदोषजन्यत्वं तादृशदोषेणैव तत्काले शरीरे आत्मत्वबुद्धेः प्रतिबन्धेनानात्मरूपतया शरीरस्य सत्यतायाः सन्दिग्धत्वाद्यसम्भवात्। सत्यं शरीरमेव आत्मा, न तौ मिथोऽन्यौ, किन्तु चेष्टाश्रयत्वलक्षणं शरीरत्वं ज्ञानाद्याश्रयत्वरूपमात्मत्वं परस्परं भिन्नम्। उक्तासु चैतन्यावस्थासु तादृश

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222