Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 185 मत्वा निष्क्रियभावेन सह्येत। फलतया देहात्मवादी समुदायः स्वस्थितिपरिवर्तने स्वतन्त्रतया प्रवर्तितुं शक्नोति, तथा प्रवर्तमानश्च न्यायपूर्णां परस्परहितावहां सामाजिकीमार्थिकी शासनिकीञ्च व्यवस्था सम्पाद्य सुन्दरतरं विश्वं निर्मातुं प्रभवति। देहात्मवादे स्वसुखस्यैव सर्वैः काम्यतया मरणोत्तरं च स्वकर्मणामुत्तरदायित्वस्याभावेन निरङ्कुशीभूय मनुष्यः स्वसुखार्थमेव प्रवर्तेत, परार्थञ्च न चेष्टेत। परोत्पीडनेनैव यदि स्वाभ्युदयः साध्यस्तदा ततोऽपि न विरमेद् इत्यपि नाशङ्कनीयम्, लोकहिताय सोढक्लेशानां मृतपुंसां लोकेजायमानायाःसम्मानचर्चाया इतिहासग्रन्थेषु तेषां सबहुमानमुल्लेखस्य च दर्शनेन स्वसुखाभिलाषशिथिलीकरणपूर्वकं लोकहितावहकर्मसु प्रवृत्तिसम्भवेनोक्तुदुष्प्रवृत्त्यभिवृद्धिभयस्य निरवेकाशत्वात्। देहात्मवादेऽपरोऽप्येको गुणोऽयमस्ति यन्मनुष्यः अनैतिकं कदाचारकलुषितं स्वार्थप्रधानं जीवनं यापयतां जनानां लोकनिन्दां वीक्ष्य मरणोत्तरं त्रुटिपरिहारस्यावसराभावेन वर्तमानदेहपातात्पूर्वमेव आत्मनो जीवनं नैतिकं निर्दोषं च यापयितुंसचेष्टो भवितुमर्हति।अतिरिक्तात्मवादे च भाविनिजन्मनि वर्तमानजीवनस्य त्रुटीनां परिहारस्यावसरप्राप्तिसम्भावनया वर्तमान जीवनं सांसारिकसुखोपभोगेन नेतुकामः तादृशसुखार्थमपेक्षितायाः समृद्धेः सम्पादनाय अन्यायपूर्णे कर्मण्यपि प्रवर्तितुमर्हति, तदेवंतेहात्मवादे जीवने नैतिकताप्रतिष्ठापनस्याधिकतरं सम्भाव्यतया एष वाद एव लोकमङ्गलाय उपादेयतां धत्ते इत्यतीव सुस्पष्टम्।' (1) देहात्मवाद-साधकानि यावन्ति समाधानानि अत्र निबन्धे प्रदर्शितानि तान्येतानि परमाचार्यैः देहात्मवाद-निरसन-प्रसङ्गे दूषितानि। देहातिरिक्तसच्चिदानन्दस्वरूपस्य आत्मनो निरूपका: दर्शनसिद्धान्ताः संग्रहेऽस्मिन् पूर्वं साधु प्रतिपादिताः। अतस्ते तत्र द्रष्टव्याः।

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222