Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ 165 तत्त्वसारात् सुबुधमुदभिलाषाद्भट्टपल्लीस्थवासः स्थिरगिरिशपदाशः श्रीलराखालदासः / रचयति नवयुक्तया न्यायरत्नंसयत्नं सदयहृदयरम्यं तत्त्वसारात्मरत्नम् // 9 // अथारभ्यते-जीव:सर्वमूर्तसंयोगी परममहान् एकदाऽवस्थितयावच्छरीरभेदेन भिन्नः स एव च स्वर्गनरकादिभोक्ता। मनस्त्वणुतरं पदार्थान्तरं शरीरभेदेन भिन्नं ज्ञानादेः करणञ्च न तु महत्त्वपरिमाणाश्रयश्चैतन्याद्याश्रयञ्च। एतदेवोक्तं प्राचीनैः- 'अयोगपद्याज् ज्ञानानां तस्याणुत्वमिहेष्यते।' अपि च मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेदिति / ' इति प्राचीननैयायिकसम्प्रदायसम्मतजीवनिष्कर्षः। अथ नव्यनैयायिकमतम् / मनसामेव चैतन्यं तत्रैवेच्छादिका गुणाः / अहम्प्रतीतिस्तत्रैव न तु जीवान्तरस्थितिः // 10 // अयमाशयः- ज्ञानेच्छाद्वेषादृष्टकृतिभावना मनसामेवगुणाः। एतद्गुणगणधर्मितया मनसामेव साधनीयत्वात्। न पुनस्तद्धर्मितया जीवान्तरसिद्धिरपिगौरवान्मानाभावाच्च। अत एव "भव हृदय साभिलाषं सम्प्रति सन्देहनिर्णयो जातः। आशङ्कसे यदग्निं तदिदं स्पर्शक्षमरत्नम्॥" इति भगवत्कालिदासकाव्यमपि साधु सङ्गच्छते। अन्यथाऽभिलाषवत्त्वस्य आशङ्कारूपज्ञानवत्त्वस्य च मनसि बाधेन तदीयकाव्यवाक्यस्य बाधितार्थकत्वं प्रसज्येत। अत एव भारतपुराणमहाकाव्यादिष्वपि मनसामेव ज्ञानहर्षादित्त्वं बोधयन्ति बहुतरवाक्यानीति दृश्यते।तेष्वेव तादृशगुणवत्त्वं श्रुतिरपि प्रमापयति। श्रुतिर्यथा- "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽ श्रद्धाधृतिर्टी(रधृतिर्भीरेतत् सर्वं मनस एवेति।" न च मनसा वेत्तीत्यादिव्यवहारस्यापि सर्वसिद्धतया तबलात् मनसि ज्ञानकरणत्वस्यैव प्रतिपत्तेः कर्तृत्वकरणत्वयोस्तु परस्परविरोधेन तदाश्रयकञन्तरस्वीकारावश्यकत्वंस एव त्वतिरिक्तो जीव:प्रकारान्तरेण तदनिर्वाहादिति वाच्यम्,-"आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने"त्यादिकालिदासाद्युक्ति

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222