________________ 165 तत्त्वसारात् सुबुधमुदभिलाषाद्भट्टपल्लीस्थवासः स्थिरगिरिशपदाशः श्रीलराखालदासः / रचयति नवयुक्तया न्यायरत्नंसयत्नं सदयहृदयरम्यं तत्त्वसारात्मरत्नम् // 9 // अथारभ्यते-जीव:सर्वमूर्तसंयोगी परममहान् एकदाऽवस्थितयावच्छरीरभेदेन भिन्नः स एव च स्वर्गनरकादिभोक्ता। मनस्त्वणुतरं पदार्थान्तरं शरीरभेदेन भिन्नं ज्ञानादेः करणञ्च न तु महत्त्वपरिमाणाश्रयश्चैतन्याद्याश्रयञ्च। एतदेवोक्तं प्राचीनैः- 'अयोगपद्याज् ज्ञानानां तस्याणुत्वमिहेष्यते।' अपि च मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेदिति / ' इति प्राचीननैयायिकसम्प्रदायसम्मतजीवनिष्कर्षः। अथ नव्यनैयायिकमतम् / मनसामेव चैतन्यं तत्रैवेच्छादिका गुणाः / अहम्प्रतीतिस्तत्रैव न तु जीवान्तरस्थितिः // 10 // अयमाशयः- ज्ञानेच्छाद्वेषादृष्टकृतिभावना मनसामेवगुणाः। एतद्गुणगणधर्मितया मनसामेव साधनीयत्वात्। न पुनस्तद्धर्मितया जीवान्तरसिद्धिरपिगौरवान्मानाभावाच्च। अत एव "भव हृदय साभिलाषं सम्प्रति सन्देहनिर्णयो जातः। आशङ्कसे यदग्निं तदिदं स्पर्शक्षमरत्नम्॥" इति भगवत्कालिदासकाव्यमपि साधु सङ्गच्छते। अन्यथाऽभिलाषवत्त्वस्य आशङ्कारूपज्ञानवत्त्वस्य च मनसि बाधेन तदीयकाव्यवाक्यस्य बाधितार्थकत्वं प्रसज्येत। अत एव भारतपुराणमहाकाव्यादिष्वपि मनसामेव ज्ञानहर्षादित्त्वं बोधयन्ति बहुतरवाक्यानीति दृश्यते।तेष्वेव तादृशगुणवत्त्वं श्रुतिरपि प्रमापयति। श्रुतिर्यथा- "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽ श्रद्धाधृतिर्टी(रधृतिर्भीरेतत् सर्वं मनस एवेति।" न च मनसा वेत्तीत्यादिव्यवहारस्यापि सर्वसिद्धतया तबलात् मनसि ज्ञानकरणत्वस्यैव प्रतिपत्तेः कर्तृत्वकरणत्वयोस्तु परस्परविरोधेन तदाश्रयकञन्तरस्वीकारावश्यकत्वंस एव त्वतिरिक्तो जीव:प्रकारान्तरेण तदनिर्वाहादिति वाच्यम्,-"आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मने"त्यादिकालिदासाद्युक्ति