________________ 164 गद्यसंग्रहः भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातो व भवति अहं कायस्य कठिनभावमभिनिवर्तयामीति। अब्धातो वं भवति-अहं कायस्यानुपरिग्रहकृत्यं करोमीति। तेजोधातो वं भवति-अहं कायस्याशितपीतखादितं परिचाययामीति। वायुधातो वं भवति-अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति।आकाशधातो वं भवति-अहं कायस्यान्तः शोषीर्यमभिनिवर्तयामीति। विज्ञानधातो.वं भवतिअहं कायस्य नामरूपमभिनिवर्तयामीति। कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति। अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातुर्मात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातु त्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। अविद्यायाः स्वरूपं तन्मूलाः क्लेशा उपक्लेशाश्च तत्र अविद्या कतमा? या येषामेवं षण्णां धातूनामेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधमज्ञानम्। इयमुच्यतेऽविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमीसंस्कारा इत्युच्यन्ते।वस्तुप्रतिविज्ञप्तिर्विज्ञानम्।विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम्। तच्च नाम तच्च रूपम्। ऐकध्यमभिसंक्षिप्य तन्नामरूपम्। नामरूपसंमिश्रितानीन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां सन्निपातः स्पर्शः। स्पर्शानुभवो वेदना। वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानाम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। जातस्य स्कन्धस्यपरिपाको जरा। जीर्णस्य स्कन्धस्य विनाशो मरणम् प्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः। शोकोत्थमालपनं परिदेवः। पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम्। मनसा संयुक्तं मानसं दुःखं दौर्मनस्यम्। ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति।