SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 163 सौगतसिद्धान्तसारसंग्रहात् आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धेषु प्रत्ययोपनिबन्धेषु च न कस्यापि तत्तत्कारिकार्यत्वावबोधः एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्याम्? हेतूपनिबन्धतःप्रत्ययोपनिबन्धतश्च। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णा-प्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्ययाजातिः,जातिप्रत्ययाजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते। एवं यावज्जातिश्चेन्नाभविष्यजरामरणं न प्रज्ञास्यते। अथवा सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति। अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वतयामीति। संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति। एवं यावजातेरपि नैवं भवति अहं जरामरणमभिनिवर्तयामीति। जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति। अथ चसत्यामविद्यायां संस्काराणाभिनिर्वत्तिर्भवति प्रादुर्भावः। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः। कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात्। कतमैषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिवर्तयति, अयमुच्यते पृथिवीधातुः। यःकायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः। यःकायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः। यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः। यः कायस्यान्तःशोषीर्यमभिनिवर्तयति,अयमुच्यते आकाशधातुः। यो नामरूपमभिनिवर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्त्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः। तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति। यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy