________________ सौगतसिद्धान्तसारसंग्रहात् 155 दर्शयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति। तत् कस्य हेतोः? यो हि मज्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति। बालो मज्जुश्रीरश्रुतवान् पृथग्जन:अत्यन्तापरिनिर्वृत्तान् सर्वधर्मानप्रजानान: आत्मानं परं च उपलभते। उपलभ्य अभिनिविशते। अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते। स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा। सः असत्समारोपेण विकल्पयति-अहं रक्तः, अहं द्विष्टः, अहं मूढः इति। तस्य तथागतशासने प्रव्रजितस्य एवं भवतिअहं शीलवान्, अहं ब्रह्मचारीति। अहं संसारं समतिक्रमिष्यामि। अहं निर्वाणमनुप्राप्स्यामि। अहं दु:खेभ्यो मोक्ष्यामि। स विकल्पयति-इमे कुशला धर्माः, इमेऽकुशला धर्माः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः। स विकल्पयति-अनित्याः सर्वसंस्काराः, अदीप्ता:सर्वसंस्काराः,यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम्। तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमितपुरोगतः। तस्यैवं भवति-एषा सा दुःखपरिज्ञा येयमेषां धर्माणां परिज्ञा। तस्यैवं भवति-यन्वहं समुदयं प्रजहेयम्।स एभ्यो धर्मेभ्य आतीयते जेह्रीयते वितरति विजुगुप्सते उल्लस्यति संत्रस्यति संत्रासमापद्यते। तस्यैवं भवति-इममेषां धर्माणां साक्षात्क्रिया। इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्योऽीयना विजिगुप्सना। तस्यैवं भवति-निरोधः साक्षात्कर्तव्यः। समुदयं कल्पयित्वा निरोधं संजानाति। तस्यैवं भवति-एषा सा निरोधसाक्षाक्रिया। तस्यैवं भवतियन्नूनमहं मार्गं भावयेयम्।सएको रहोगत: तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं प्रतिलीयते प्रतिवहति प्रत्युदावर्तते, तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यते। तस्यैवं भवति-मुक्तोऽस्मि सर्वदुःखेभ्यः। न मम भूय उत्तरं किंचित्करणीयम्। अर्हनस्मि। इत्यात्मानं संजानाति। स मरणकालसमये उत्पत्तिमात्मनः समनुपश्यति। तस्य कांक्षा च विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सापतितः कालगतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सा विमतिं चोत्पादयति। अथ खलु मज्जुश्री: कुमारभूतो भगवन्तमेतदवोचत्-कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि? भगवानाह-येन मज्जुश्रीरनुत्पन्नाः सर्वसंस्कारा दृष्टाः,