________________ 156 गद्यसंग्रहः तेन दुःखं परिज्ञातम्। येन असमुत्थिताः सर्वधर्मादृष्टाः, तस्य समुदयः प्रहीणः। येन अत्यन्तपरिनिवृत्ताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः। येन अत्यन्तशून्याः सर्वधर्मादृष्टाः, तेन मार्गो भावितः। येन मुज्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति न विकल्पयति इमे कुशला धर्माः, इमेऽकुशला धर्माः। इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः। दुःखं परिज्ञातव्यम्। समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य इति। तत्कस्य हेतोः? तथाहि-सतं धर्मं न समनुपश्यति यं परिकल्पयेत्। बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च। स न कंचिद्धर्ममाव्यूहति निर्वृहति। तस्य एवमनाव्यूहतोऽनिर्वृहतः त्रैधातुके चित्तं न सज्जति, अजातं वा / सर्वत्रैवाधातुकं समनुपश्यति। आत्मनो भावाभावपरीक्षणम् यदि क्लेशाः कर्माणि च देहाश्च कर्तारश्च फलानि च सर्वमेतन्न तत्त्वम्, केवलं तु गन्धर्वनगरादिवदतत्त्वमेव सत् तत्त्वाकारेण प्रतिभासते बालानाम्, किं पुनरत्र तत्त्वम्, कथं वा तत्त्वस्यावतार:इति? उच्यते। आध्यात्मिकबाह्याशेषवस्त्वनुपलम्भेन अध्यात्मं बहिश्च यः सर्वथा अहंकारममकारपरिक्षयः, इदमत्र तत्त्वम्। तत्त्वावतारः पुनः सत्कायदृष्टिप्रभवानशेषान् क्लेशांश्च दोषांश्च धिया विपश्यन् / आत्मानमस्या विषयं च बुद्धा योगी करोत्यात्मनिषेधमेव // (मध्यमकावतार- 6/120) // इत्यादिना मध्यमकावताराद्विस्तरेणावसेयः। कायदृष्टिमूलकमेवसंसारमनुपश्यन् आत्मानुपलम्भाच्च सत्कायदृष्टिप्रहाणं तत्प्रहाणाच्च सर्वक्लेशव्यावृत्तिं समनुपश्यन् प्रथमतरमात्मानमेवोपपरीक्षते, कोऽयमात्मा नामेति, योऽहंकारविषयः। स चायमहंकारस्य विषयः परिकल्प्यमानःस्कन्धस्वभावो वा भवेत्स्कन्धव्यतिरिक्तो वा? तत्र यदि स्कन्धा आत्मेति परिकल्प्यते, तदा उपदयव्ययभाग् उत्पादी च विनाशी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभावत्वात्। न चैवमिष्यते, आत्मानेक (त्व) दोषप्रसङ्गात्।