________________ 154 गद्यसंग्रहः अस्ति संसारः सम्भवति निर्वाणमिति ग्रहो मुमुक्षुभिस्त्याज्यः यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षौ च प्रतिषिद्धौ, य एष संसारविनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासंछादितसत्पथं जात्यादिविविधापर्यन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसंकुलं विंशतिशिखरसमुन्नततरातिपृथुसत्कायदृष्टिमहाशैलपरिवेष्टितसर्वदिङ्मुखं विषयसुखाशातिपिच्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीप्रूणां परमाश्वासकरः, कुशलो महाधर्मच्छन्दः, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव संजायते, यश्चाप्येवमुत्पादितकुशलामलविपुलधर्मच्छन्दानां कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमोनिर्वाणप्राप्तये, ननु तस्यापि वैयर्थ्य स्यादिति। उच्यते। यो ह्येवं निःस्वभावेषु सर्वभावेषु प्रतिबिम्बमरीचिकाजलालातचक्र स्वप्रमायेन्द्रजालसदृशेषु आत्मात्मीयस्वभावरहि तेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहंकारममकारसमुदाचारपरिग्रहेणोत्पाद्य मन्यते : निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति / इति येषां ग्रहस्तेषामुपादानमहाग्रहः // अहमनुपादानः सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहंकारममकाराख्यं सत्कायदृष्ट्युपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टानां शान्तिः संभाव्यते। निरवशेषाग्रहप्रहाणेनैव मोक्षावाप्तये यावदहममेति ग्राहाभिनिवेशः, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेशः, यावच्च उपादानत्यागाभिनिवेशः, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्वे एवारम्भा व्यर्था भवन्ति। तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम्। यः स्वं परं च पश्यति सः संसारे विपद्यते, य आर्यसत्यानां यथार्थद्रष्टा स स्वपरयोरदर्शनेन मुच्यते अथ खलु भगवान् मझुश्रियं कुमारभूतमेतदवोचत्चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपासैर्व्यस्तचित्ताः सत्त्वाः एवमिममभूतं संसारं नातिक्रमामन्ति। एवमुक्ते मञ्जुश्री:कुमारभूतो भगवन्तमेतदवोचत्