Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ तत्त्वसंग्रहद्वितीयभागात् 145 परोक्षेपयतद्धेतोस्तदाख्यानस्य दुष्करत्वात्। परहितकरणेन प्रेक्षावत: किंप्रयोजनमिति चेत्? न, तदेव प्रयोजनमिष्टलक्षणत्वात्तस्यान चाप्रेक्षावत्त्वप्रसङ्गः, परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकारणस्य। अपि च-भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत् किमियता प्रवृत्तावनर्थित्वं तस्य स्यात्। तस्मादिदमेव वक्तव्यम्-परहितकरणाय नैव कश्चित् प्रवर्त्तते प्रयोजनाभावादिति। तत्र चोक्तम्। अपि च-यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्त घृण्या अकारणमेव परव्यसनाभिरामाः परदुःख सुखिनः, तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदुःख दुःखिनः प्रयोजनान्तरमन्तरेणापि भवतीति किं न सम्भाव्यम्। नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वगपरिघातात्सात्मीयोनत्याद्याकरण रागद्वेषमोहमानमदेामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च। नापिचते नित्याः, कादाचित्कतया संवेद्यमानत्वात्। अत एव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात्। अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात्। तन्मात्रभाविनां सर्वदा युगपच्चोत्पत्तिप्रसङ्गात्। अतः सामर्थ्यादनित्यहेतव एवैते। अनित्योऽपि हेतुरेषां विदितस्वरूप एव, आत्मात्मीयविपर्यासहेतुकत्वाद् रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात्। नापि प्राणिधर्मत्वमेषाम्, तस्यैव धर्मिणोऽसिद्धेः। नहि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः। केवलमिदम्प्रत्ययतामात्रमिदम्, विकल्पसमारोपितत्वाद् धर्मधर्मिव्यवहारस्य। अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाप्यसिद्धिरनैकान्तिकश्च। तथाहि-विषयविषयिभावमिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभावः। अर्थग्रहणस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य स्वभावस्तेनैवात्मनोऽशोऽर्थस्तेन गृह्येत इति वक्तव्यम्, अन्यथा कथमसौ गृहीतः स्यात्। यद्यसताऽऽकारेण गृह्येत, ततश्च विषयविषयिभावो न स्यात्।तथाहि- यथा ज्ञानं

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222