Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ 149 सौगतसिद्धान्तसारसंग्रहात्– प्रसन्नपदा माध्यमिकवृत्तिः प्रतीत्यसमुत्पादो द्विविध सांवृतः पारमार्थिकश्च आद्यः संसाररूपः द्वितीयो निर्वाणरूपः अत्र अनिरोधाद्यष्टविशेषणविशिष्ट : प्रतीत्यसमुत्पादः शास्त्राभिधेयार्थः। सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणंशास्त्रस्य प्रयोजनम्।प्रतीत्यशब्दोऽत्र ल्यबन्तः प्राप्तावपेक्षायां वर्तते। समुत्पूर्वः पदिः प्रादुर्भावे वर्तते / ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः। 'अस्मिन् सतीदं भवति, ह्रस्वदीर्घ यथा . सति।' हेतुप्रत्ययापेक्षं भावानामुत्पादं परिदीपयता भगवता (बुद्धेन) अहेत्वेकहेतुविषमहेतुसंभूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति। तनिषेधाच्च सांवृतं स्वरूपमुद्भासितं भवति। स एवेदानीं सांवृतः प्रतीत्यसमुत्पादः। स्वभावेनानुत्पन्नत्वात् आर्यज्ञानापेक्षया नास्मिन् निरोधो विद्यते। यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति। यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणामभिधेयादिलक्षणस्य प्रपञ्चस्य सर्वथोपरमात् स एव प्रतीत्यसमुत्पादःप्रपञ्चोपशम इत्युच्यते।ज्ञानज्ञेयव्यवहारनिवृत्तौ जातिजरामरणादि निःशेषोपद्रवरहितत्वात् शिवः। (स एवेदानीं पारमार्थिकः प्रतीत्यसमुत्पादः)। सर्वधर्माणां मृषात्वं जानतः संसारो न भवति नन्वेवं सति यन् मृषा, न तदस्तीति, न सन्त्यकुशलानि कर्माणि। तदभावान् न सन्ति दुर्गतयः। न सन्ति कुशलानि कर्माणि, तदभावान् न सन्ति सुगतयः। सुगतिदुर्गत्यसंभवाच्च नास्ति संसार इति सर्वारंभवैयर्थ्यमेव स्यात्। उच्यते। संवृतिसत्यव्यपेक्षया लोकस्येदं सत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यतेऽस्माभिः। नैव त्वार्याः कृतकार्याः किंचिदुपलभन्ते यन् मृषाऽमृषा वा स्यादिति। अपि च येन हि सर्वधर्माणां मृषात्वं परिज्ञातं किं तस्य कर्माणि सन्ति संसारो वास्ति।

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222