________________ 149 सौगतसिद्धान्तसारसंग्रहात्– प्रसन्नपदा माध्यमिकवृत्तिः प्रतीत्यसमुत्पादो द्विविध सांवृतः पारमार्थिकश्च आद्यः संसाररूपः द्वितीयो निर्वाणरूपः अत्र अनिरोधाद्यष्टविशेषणविशिष्ट : प्रतीत्यसमुत्पादः शास्त्राभिधेयार्थः। सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणंशास्त्रस्य प्रयोजनम्।प्रतीत्यशब्दोऽत्र ल्यबन्तः प्राप्तावपेक्षायां वर्तते। समुत्पूर्वः पदिः प्रादुर्भावे वर्तते / ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः। 'अस्मिन् सतीदं भवति, ह्रस्वदीर्घ यथा . सति।' हेतुप्रत्ययापेक्षं भावानामुत्पादं परिदीपयता भगवता (बुद्धेन) अहेत्वेकहेतुविषमहेतुसंभूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति। तनिषेधाच्च सांवृतं स्वरूपमुद्भासितं भवति। स एवेदानीं सांवृतः प्रतीत्यसमुत्पादः। स्वभावेनानुत्पन्नत्वात् आर्यज्ञानापेक्षया नास्मिन् निरोधो विद्यते। यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति। यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणामभिधेयादिलक्षणस्य प्रपञ्चस्य सर्वथोपरमात् स एव प्रतीत्यसमुत्पादःप्रपञ्चोपशम इत्युच्यते।ज्ञानज्ञेयव्यवहारनिवृत्तौ जातिजरामरणादि निःशेषोपद्रवरहितत्वात् शिवः। (स एवेदानीं पारमार्थिकः प्रतीत्यसमुत्पादः)। सर्वधर्माणां मृषात्वं जानतः संसारो न भवति नन्वेवं सति यन् मृषा, न तदस्तीति, न सन्त्यकुशलानि कर्माणि। तदभावान् न सन्ति दुर्गतयः। न सन्ति कुशलानि कर्माणि, तदभावान् न सन्ति सुगतयः। सुगतिदुर्गत्यसंभवाच्च नास्ति संसार इति सर्वारंभवैयर्थ्यमेव स्यात्। उच्यते। संवृतिसत्यव्यपेक्षया लोकस्येदं सत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यतेऽस्माभिः। नैव त्वार्याः कृतकार्याः किंचिदुपलभन्ते यन् मृषाऽमृषा वा स्यादिति। अपि च येन हि सर्वधर्माणां मृषात्वं परिज्ञातं किं तस्य कर्माणि सन्ति संसारो वास्ति।