________________ 148 गद्यसंग्रहः नापि विपर्यासात्, अविपर्यासकृतोर्द्वयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः द्वयोरप्यात्मग्रहै कयोनित्वात्, कार्यकारणभावाच्च तथाहि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वषो जायते, नान्यथा। न चाभिनकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निभूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः, अतिप्रसङ्गात्। युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् सजातीयचित्तद्वयाक्षेपासामर्थ्यात्। नापि सुखदुःखयोः परस्परं विरोधः, तथाहि द्विविधै सुखदुःखे-मानसे, विषयजे च। तत्र ये तावन्मानसे, तयोर्द्वषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्वमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान्न विरोधः। तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयोःकारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण। किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, नतु मार्गदोषयोः, मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि खलु सुखदुःखे अचिरस्थितिके, न तु पुनरैवं नैरात्म्यदर्शनम्, तस्य सात्मत्वेन सदानपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः। युगपदनुत्पत्तेस्तु कारणमुक्तम्। यत् पुनरुक्तम्-अनुमानबलावधारितरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्, यस्माद् भावानामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्ततन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम्। यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणेव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन / यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। न चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचारः स्यात्।तथाहि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव सौगताः। अत एवाखण्डितमहिमत्वमेषामसिद्धम्। विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते, तत्सम्मुखीभावे सत्यपकर्षात्। तथा हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलादिवृद्धावग्निज्वाला। नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन्। अतो नानैकान्तिकता हेतोः। सपक्षे भावाच्च न विरुद्धता।