Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 171
________________ सौगतसिद्धान्तसारसंग्रहात् 151 युज्यन्ते।आगमनगमनभावजन्ममरणपरम्परारूपो य आजवंजवीभाव:स कदाचिद् हेतुप्रत्ययसामग्रीमाश्रित्यास्तीति प्रज्ञाप्यते। दीर्घह्रस्ववत्। कदाचिदुत्पद्यते इति प्रज्ञप्यते प्रदीपप्रभावद् बीजांकुरत्वात्। प्रतीत्यसमुत्पादस्यैव यथावदविपरीतभावनातोऽविद्या प्रहीयते। प्रहीणाविद्यस्य च संस्कारादयो निरुध्यन्ते। वस्तुतस्तु निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिद् निरोध इति विज्ञेयम्। ततश्च निः शेषकल्पनाक्षयरूपमेव निर्वाणम्। तदेव शून्यता। अन्यथात्वेन भावानां सस्वभावतासाधनम् यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत। उपलभ्यते च परिणामः। तस्मात्स्वभावानवस्थायित्वमेव सूत्रार्थ इति विज्ञेयम्। इतश्चैतदेवम्। यस्मात् अस्वभावो भावो नास्ति भावानां शून्यता यतः // यो ह्यस्वभावो भावः, स नास्ति। भावानां च शून्यता धर्म इष्यते। न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते। न हि असति वन्ध्यातनये तच्छ्यामतोपपद्यत इति। तस्मादस्त्येव भावानां स्वभाव इति / अव्यभिचारिणो धर्मस्यैव स्वभावतया अन्यथात्वं सस्वभावताबाधकम् इह हि यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात्। अग्रौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते / तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति। यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः। न हि अग्निः शैत्यं प्रतिपद्यते। एवं भावानां सति स्वभावाभ्युपगमेऽन्यथात्वमेव न संभवेत्। उपलभ्यते चैषामन्यथात्वम्। अतो नास्ति स्वभावः। संसारिणोऽभावेन संसरणस्यासम्भवतया न संसारेण भावानां स्वभावः सिद्धयति विद्यत एव भावानां स्वभावः, संसारसद्भावात्। इह संसरणं संसृतिःगतेर्गत्यन्तरगमनं संसार इत्युच्यते। यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222