________________ सौगतसिद्धान्तसारसंग्रहात् 151 युज्यन्ते।आगमनगमनभावजन्ममरणपरम्परारूपो य आजवंजवीभाव:स कदाचिद् हेतुप्रत्ययसामग्रीमाश्रित्यास्तीति प्रज्ञाप्यते। दीर्घह्रस्ववत्। कदाचिदुत्पद्यते इति प्रज्ञप्यते प्रदीपप्रभावद् बीजांकुरत्वात्। प्रतीत्यसमुत्पादस्यैव यथावदविपरीतभावनातोऽविद्या प्रहीयते। प्रहीणाविद्यस्य च संस्कारादयो निरुध्यन्ते। वस्तुतस्तु निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिद् निरोध इति विज्ञेयम्। ततश्च निः शेषकल्पनाक्षयरूपमेव निर्वाणम्। तदेव शून्यता। अन्यथात्वेन भावानां सस्वभावतासाधनम् यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत। उपलभ्यते च परिणामः। तस्मात्स्वभावानवस्थायित्वमेव सूत्रार्थ इति विज्ञेयम्। इतश्चैतदेवम्। यस्मात् अस्वभावो भावो नास्ति भावानां शून्यता यतः // यो ह्यस्वभावो भावः, स नास्ति। भावानां च शून्यता धर्म इष्यते। न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते। न हि असति वन्ध्यातनये तच्छ्यामतोपपद्यत इति। तस्मादस्त्येव भावानां स्वभाव इति / अव्यभिचारिणो धर्मस्यैव स्वभावतया अन्यथात्वं सस्वभावताबाधकम् इह हि यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात्। अग्रौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते / तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति। यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः। न हि अग्निः शैत्यं प्रतिपद्यते। एवं भावानां सति स्वभावाभ्युपगमेऽन्यथात्वमेव न संभवेत्। उपलभ्यते चैषामन्यथात्वम्। अतो नास्ति स्वभावः। संसारिणोऽभावेन संसरणस्यासम्भवतया न संसारेण भावानां स्वभावः सिद्धयति विद्यत एव भावानां स्वभावः, संसारसद्भावात्। इह संसरणं संसृतिःगतेर्गत्यन्तरगमनं संसार इत्युच्यते। यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः