Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 163
________________ तत्त्वसंग्रहद्वितीयभागात् 143 बलसमुद्भावितः। तथाहि-अहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनाभिष्वङ्गः समुद्भवति। द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति, आत्मीयानुपरोधिनि तदुपरोधप्रतिधातिनि च तस्यासम्भवात्। एवं मानादयोऽपि वाच्याः। तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनं, तद्विपरीताकारालम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रजौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिःसहविरोधो भवति, दहनविशेषे शीतकृतरोमहर्षादिविशेषस्य। तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धोरागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति। अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भवति। प्रयोगः- यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा दीपप्रदीपप्रभाप्रसरणसंसर्गिणी धरणितले तिमिरम्। अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः। __ स्यादेतत्-यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः, तथा नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते,मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनस्यासम्भवादसिद्धो हेतुः / सम्भवतु वा नैरात्म्यदर्शनम्, तथाप्यनयोर्विरोधे सत्यपि नात्यन्तं बाध्यबाधभावः सिद्ध्यति, यथा-रागद्वेषयोः, सुखदुःखयोर्वा, यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालसमुदाचारमात्रमिति। अतोऽनैकान्तिकता हेतोः। दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि लतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपिहेतो.कान्तिकेति? नैतदस्ति, यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न संभवेत्। तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्ष

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222