________________ 28 गद्यसंग्रहः यस्मात् सर्वज्ञाद्यनन्तगुणाश्रयाद् ब्रह्मेशकालादिनियन्तुर्भवगतो भवन्ति तदैव पूर्वोक्तनिर्वचनविषयं ब्रह्मेति लक्षणवाक्यार्थः। सू०-शास्त्रयोनित्वात् // 1 / 1 / 3 / / वाक्यार्थः किं प्रमाणकमित्याकांक्षायां सिद्धान्तमाह-शास्त्रमेव योनिस्तद्ज्ञप्ति कारणं यस्मिंस्तदेवोक्तलक्षणलक्षितं वस्तु ब्रह्मशब्दाभिधेयम्। सू०-तत्तु समन्वयात् / / 1 / 1 / 4 / / वाक्यार्थ: ननु समस्तस्यापि वेदस्य क्रियापरत्वेन तद्भिन्नविषयकाणां वेदान्तवाक्यानामप्यर्थवादवाक्यानां तत्प्राशस्त्यप्रतिपादनद्वारा परंपरया विधिवाक्यैकवाक्यतावत्क्रत्वङ्गकर्तृप्राशस्त्यप्रतिपादनेन विध्यैकपरत्वात् कथमिव शास्त्रैकप्रमाणकं ब्रह्मेति प्राप्ते राद्धान्तः-तज्जिज्ञास्यं विश्वकारणं शास्त्रप्रमाणकं ब्रह्मैव, न कर्मादि, तत्रैव प्रतिपादकतया संपूर्णस्यापि वेदस्य समन्वयात् मुख्यवृत्याऽन्वयः। यद्वा वेदेषु तस्यैव प्रतिपादकतया समन्वयादिति संक्षेपः। न च कर्मणि तत्समन्वयो वक्तुं शक्यः तस्य तु विविदिषोत्पादनेनैव नैराकाङ्क्ष्यात् क्रत्वङ्ग ब्रह्मेति तु बालभाषितम्। तस्य सर्वकर्मकादिकारकनियन्तृत्वेन स्वातन्त्र्यात् तत्फलदातृत्वाच्च प्रत्युत कर्मण एव विविदिषोत्पादनेन परंपरया तत्प्राप्तिसाधनीभूतज्ञानोत्पत्युपकारकत्वेन समन्वय इति निश्चीयते विविदिषा श्रुतेः / ननु प्रत्यक्षादिप्रमाणाविषयकत्ववच्छब्दप्रमाणाविषयत्वस्यापि श्रुतिसिद्धत्वान्न शास्त्रैकप्रमेयं ब्रह्मेति प्राप्ते ब्रूमः। जिज्ञास्यं ब्रह्मशास्त्रप्रमाणकमेव नान्यप्रमाणकम्। समस्त श्रुतीनां साक्षात्परंपरया वा तत्रैव समन्वयात्। तत्र लक्षणप्रमाणादिवाक्यानां स्वत एव, तविषयक्त्वेन शाण्डिल्य, पञ्चाग्निमधुविद्यादिवाक्यानां प्रतीकादिप्रकारकाणां च पंरपरया समन्वयः। यद्वा सर्वेषामपि वाक्यानां भिन्नप्रवृत्तिनिमित्तकत्वेऽपि साक्षादेव ब्रह्मणि समन्वयः। तत्तद्वाक्यविषयाणां सर्वेषामपि ब्रह्मात्मकत्वाविशेषेण मुख्यवाच्यत्वात् / न चैव विषयनिषेधपराणां बाधःशङ्कनीयः, तेषां ब्रह्मस्वरूपगुणादिविषयकेयत्तानिषेधपरत्वेन समविषयत्वात्। किं चात्र प्रष्टव्यो भवान् शब्दाऽविषयं ब्रह्मेति वाक्यस्य वाच्यं ब्रह्माभिप्रेतं न वेति? आद्ये वाच्यत्वसिद्धेरवाच्यत्वप्रतिज्ञाभङ्गः, द्वितीये सुतरां वाच्यतेति, तस्मात् सर्वज्ञः सर्वाचिन्त्यशक्तिविश्वजन्मादिहेतुः वेदैकप्रमाणगम्यः सर्वभिन्नाभिन्नो