________________ निम्बार्कवेदान्ते पारिजातसौरभात् चरणयुगलः,वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः, स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्याभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म, पुरुषोत्तमो नारायणः ब्रह्मादिस्थावरान्तमखिलं जगत्सृष्ट्रा स्वेन रूपेणावस्थितः,ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः,अपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः,स्वमेव रूपंतत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वन् तेषुतेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि समाश्रयणीयत्वायावतीर्यो| सकलमनुजनयनविषयतां गतः, पारावारनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतना शकटयमलार्जुनारिष्टप्रलम्बधेनुककालियके शिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीनिहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास। निम्बार्कवेदान्ते पारिजातसौरभात् सू०-अथातो ब्रह्मजिज्ञासा // 1 / 1 / 1 // वाक्यार्थः अथाधीतषडङ्गवेदेन कर्मफलक्षयाक्षयत्वविषयकविवेकप्रकारकवाक्यार्थजन्यसंशयाविष्टेन तत एव जिज्ञासितधर्ममीमांसाशास्त्रेण तनिश्चितकर्मतत्प्रकारतत्फलविषयकज्ञानवता कर्मब्रह्मफलं सान्तत्वसातिशयत्वनिरतिशयत्वविषयकव्यवसायजातनिर्वेदेन भगवत्प्रसादेप्सुना तदर्शनेच्छालम्पटेनाचार्यैकदेवेन श्रीगुरुभक्त्येकहार्देन मुमुक्षुणाऽनन्ताचिन्त्यस्वाभाविकस्वरूपगुणशक्त्यादिभिवृहत्तमो यो रमाकान्तः पुरुषोत्तमो ब्रह्मशब्दाभिधेयस्तद् विषयिका जिज्ञासा सततं संपादनीयेत्युपक्रमवाक्यार्थः / सू०-जन्माद्यस्य यतः // 1 / 1 / 2 // वाक्यार्थः -तल्लक्षणापेक्षायां सिद्धान्तमाह अस्याऽचिन्त्यविचित्रसंस्थानसंपन्नस्यासंख्येयनामरूपादिविशेषाश्रयस्याचिन्त्यरूपस्य विश्वस्य सृष्टिस्थितिलया