Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ न्यायमञ्जरीतः 105 अतश्चैवंयदि ते वाचका भवेयुर्विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुःक्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः, अव्यतिरेके ते एव ते वर्णा इति कथं नबोधका:व्यतिरेकेतु किमप्यधिकंवाचकमभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान्। ननु व्युत्पत्तिवशेन शब्दोऽर्थप्रत्यायकतामुपयाति व्युत्पत्तौ च यावन्तो यत्क्रमका वर्णा यमर्थमभिवदन्तो दृष्टास्ते तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया, तदुक्तम् - यावन्तो यादृशा ये च यदर्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका // इति तदुच्यते, व्युत्पत्तिरेवेयं विचारणीया वर्तते, परावगतिपूर्विका हि शब्दव्युत्पत्तिः। परावगतौ च के कियन्तः कथं कमर्थं प्रतिपादयन्तोऽनेन दृष्टा येभ्यः तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी / यावन्तो यादृशा ये चेत्येवं तावत्प्रभाषसे / कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छ्यसे // अनुमानेन स्फोटस्य साधनम् - तस्मात्सर्वप्रकारमवाचका वर्णाः, अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिर्न चेयमकरणिकैव भवितुमर्हति तदस्याः करणं स्फोट इति, कार्यानुमानमिदमस्तु परिशेषानुमानंवा अर्थापत्तिर्वा सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानंतत्करणं स्फोट इत्युच्यते स च निरवयवो नित्य एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रतां प्रतिपद्यते, अतश्च स्फोटोऽर्थप्रतिपादकः। अपि च तार्किकाणामनुमानप्रियत्वात्तत्परितोषायेदमनुमानमभ्यधायि न परमार्थतः, परमार्थतस्तु श्रोत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः। __ आह किमिदमपूवं तस्कराचरितं वर्तते, वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगा न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि सुभगः प्रत्यक्ष इति। उच्यते न ब्रूमः वर्णा न प्रत्यक्षा इति ते पुनरसन्तोऽपि उपाधिवशाद्वदनदैर्ध्यादिवदवभासन्ते, शब्दस्त्वेको निरवयवः प्रतीयते, तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति, न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति, न हि सामान्यप्रत्ययो व्यक्त्याल्बनोऽवयविप्रत्ययो वाऽवयवालम्बनः, न च

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222