Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy
View full book text
________________ मीमांसा-शाबर-भाष्यात् 117 परश्चेति।तत्र को धर्मः कथंलक्षण इत्येकेनैव सूत्रेण व्याख्यातम्-चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) इति। कान्यस्य साधनानि कानि साधनाभासानि किं परश्चेति शेषलक्षणेन व्याख्यातम्। क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्येतासांप्रतिज्ञानां पिण्डस्यैतत्सूत्रम्- “अथातो धर्मजिज्ञासा" इति। ___धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वा? स चेत्प्रसिद्धो, न जिज्ञासितव्यः। अथाप्रसिद्धो नितराम् / तदेतदनर्थकं धर्मजिज्ञासाप्रकरणम्। अथवाऽर्थवत्। धर्म प्रति हि विप्रतिपन्ना बहुविदः, केचिदन्यं धर्ममाहुः केचिदन्यम्। सोऽयमविचार्य प्रवर्तमानः कंचिदेवोपाददानो विहन्येत अनर्थं च ऋच्छेत्। तस्माद् धर्मो जिज्ञासितव्य इति / / 1 // ___ यः पुंसां वेदवेद्यः श्रेयस्करः स धर्मः स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे / तदभिधीयते - चोदनालक्षणोऽर्थो धर्मः // 2 // चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः। आचार्य्यचोदितः करोमिति हि दृश्यते। लक्ष्यते येन तल्लक्षणम्। 'धूमो लक्षणमग्नेः' इति हि वदन्ति। तथा यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मव्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्, नान्यत् किञ्चनेन्द्रियम्। नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना। यथा यत्किञ्चन लौकिकं वचनम् 'नद्यास्तीरे फलानि सन्ति' इति। तत् तथ्यमपि भवति, वितथमपि भवतीति। उच्यते विप्रतिषिद्धमिदमुच्यते-ब्रवीति वित्तथञ्चेति। ब्रवीति इति-उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति। यस्मिंश्च निमित्तभूते सति अवबुध्यते, सोऽवबोधयति। यदि च चोदनायां सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते कथमुच्यते न तथा भवतीति? अथ न तथा भवतीति कथमवबुध्यते? असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम्। न च, स्वर्गकामो यजेत' इत्यतो वचनात् सन्दिग्धमवगम्यतेभवति वा स्वर्गो, न वा भवतीति। न च निश्चितमवगम्यमानमिदं मिथ्या स्यात्। यो हि जनित्वा प्रध्वंसते नैतदेवमिति, स मिथ्या प्रत्ययः। न चैष कालान्तरे पुरुषान्तरे अवस्थान्तरे देशान्तरे वा विपर्येति, तस्मादवितथः। यत्तु लौकिकं वचनं, तच्चैत् प्रत्ययितात् पुरुषात् इन्द्रियविषयं वा, अवितथमेव तत्।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222