Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 146
________________ 126 गद्यसंग्रहः स्वर्गं भावयेदिति ब्रूयुः। तस्मात् तेभ्यः क्रिया प्रतीयेत-फलस्य क्रिया करणं निष्पत्तिरिति। ते च यागदानहोमसम्बद्धाः, स्वर्गस्योत्पत्तिं वदन्ति। कुतः? एष ह्यर्थो विधीयते। यथा-यागादिना। स्वर्गकाम: केन भावयेत् स्वर्गम्? यागादिनेति। यस्य च शब्दस्यार्थेन फलं साध्यते, तेनाऽपूर्वं कृत्वा नान्यथेति। ततोऽपूर्वं गम्यते। अतो यस्तस्य वाचकः शब्दस्ततोऽपूर्वं प्रतीयत इति। तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः। न तु कश्चिच्छब्दः साक्षादपूर्वस्य वाचकोऽस्ति। भावार्थे किमपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति। तयोर्नष्टाश्वदग्धरथवत् सम्प्रयोगः। यजेत इत्येवमादयःसाकाङ्क्षाः / यजेत, किं केन कथमिति? स्वर्गकाम इत्यनेन प्रयोजनेन निराकाङ्क्षाः। नैवं द्रव्यगुणशब्दाः। तस्मात् भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति। अस्त्यपूर्वम् - कथं पुनरिदमवगम्यते-अस्ति तदपूर्वमिति / उच्यते - चोदना पुनरारम्भः // 5 // चोदनेत्यपूर्वं ब्रूमः। अपूर्वं पुनरस्ति। यत आरम्भः शिष्यते-स्वर्गकामो यजेतेति। इतरथा हि विधानमनर्थकं स्यात्। भङ्गित्वाद् यागस्य। यद्यन्यदनुत्पाद्य यागो विनश्येत्, फलमसति निमित्ते न स्यात्। तस्मादुत्पादयतीति। यदि पुनः फलवचनसामर्थ्यात्तदेव न विनश्यतीति कल्प्यते? नैवं शक्यम् न हि कर्मणोऽन्यद् रूपमुपलभामहे। यदाश्रयं देशान्तरं प्रापयति, तत् कर्मेत्युच्यते। न तदात्मनि समवेतम्। स्वर्गतत्वादात्मनः। सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्। ननु तदेव देशान्तरादागमनस्य? नासति आगमने किञ्चिद्विरुद्धं दृश्यते। यत्र समवेतमासीत्, तद्विनष्टं द्रव्यम्। तस्य विनाशात्तदपि विनष्टमित्यवगम्यते। आश्रयोऽप्यविनष्ट इति चेत् न भस्मोपलम्भनात्। सत्यपि भस्मन्यस्तीति चेत् न, विद्यमानोपलम्भनेऽप्यदर्शनात्। फलक्रिया लिङ्गमिति चेत्, एवं सत्यदर्शने समाधिर्वक्तव्यः।सौम्यादीनाम् अन्यतमद्भविष्यतीति यदि चिन्त्यते, कल्पितमेवं सति किञ्चिद् भवतीति। तत्रापूर्वं वा कल्प्येत, तद्वा इति। अविशेषकल्पनायामस्ति हेतुः, न विशिष्टकल्पनायाम्। अनाश्रितं कर्म भविष्यतीति चेत्, तदपि तादृशमेव। स्वभावान्तर

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222