Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 143
________________ मीमांसा-शाबर-भाष्यात् 123 एवमपि यथैव पारम्पर्येणाऽविच्छेदाद् 'अयं वेदः' इति प्रमाणम् एषा स्मृतिः, एवमिदमपि प्रमाणं भविष्यतीति। नैतदेवम्। प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वं विज्ञानम्। अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिरेव गम्यते। तद् यथा कश्चिज्जात्यन्धो वदेत्-स्मराम्यहमस्य रूपविशेषस्येति।कुतस्ते पूर्वविज्ञानमिति चपर्यनुयुक्तो जात्यन्धमेवाऽपरं विनिर्दिशेत्। तस्य कुतः? जात्यन्धान्तरात्। एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित् संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति। अतो न आदर्तव्यमेवजातीयकमनपेक्षं स्यादिति / / 1 // वैदिककर्मस्मातकर्मकृतामभिन्नतया स्मार्त्तकर्मणां तदनुमित वेदमूलकतया प्रामाणिकत्वम् अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात् // 2 // (उ०) __ अपि वेति पक्षो व्यावर्त्यते। प्रमाणं स्मृतिः / विज्ञानं हि तत्, किमित्यन्यथा भविष्यति? पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत्।अस्या एवस्मृतेढिम्नः कारणमनुमास्यामहे। तत्तु नानुभवनम्, अनुपपत्त्या। न हि मनुष्या इहैव जन्मन्यैवम् जातीयकमर्थमनुभवितुं शक्नुवन्ति। जन्मान्तरानुभूतं च न स्मर्यते। ग्रन्थस्तु अनुमीयेत कृतसामान्यात् स्मृतिवैदिकपदार्थयो:तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम्। ननु नोपलभन्ते एवञ्जातीयकं ग्रन्थम्। अनुपलभमाना अप्यनुमिमीरन्। विस्मरणमप्युपपद्यते। इति तदुपपन्नत्वात् पूर्वविज्ञानस्य त्रैवर्णिकानां स्मरतां विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानमुपपद्यते। इति प्रमाणं स्मृतिः // श्रुतिविरुद्धाः स्मृतयोऽ प्रमाणम् श्रुतिविरोधेस्मृत्यप्रामाण्याधिकरणम् // 2 // अयं यत्र श्रुतिविरोधस्तत्र कथम्? यथा-औदुम्बर्याः सर्ववेष्टनम् औदुम्बरी स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्। अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यनेन विरुद्धम्। क्रीतराजको भोज्यान्न इति। तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यम् इत्यनेन विरुद्धम्। तत् प्रमाणम्, कर्तृसामान्यात्। इत्येवं प्राप्ते ब्रूमः

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222