________________ मीमांसा-शाबर-भाष्यात् 123 एवमपि यथैव पारम्पर्येणाऽविच्छेदाद् 'अयं वेदः' इति प्रमाणम् एषा स्मृतिः, एवमिदमपि प्रमाणं भविष्यतीति। नैतदेवम्। प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वं विज्ञानम्। अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिरेव गम्यते। तद् यथा कश्चिज्जात्यन्धो वदेत्-स्मराम्यहमस्य रूपविशेषस्येति।कुतस्ते पूर्वविज्ञानमिति चपर्यनुयुक्तो जात्यन्धमेवाऽपरं विनिर्दिशेत्। तस्य कुतः? जात्यन्धान्तरात्। एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित् संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति। अतो न आदर्तव्यमेवजातीयकमनपेक्षं स्यादिति / / 1 // वैदिककर्मस्मातकर्मकृतामभिन्नतया स्मार्त्तकर्मणां तदनुमित वेदमूलकतया प्रामाणिकत्वम् अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात् // 2 // (उ०) __ अपि वेति पक्षो व्यावर्त्यते। प्रमाणं स्मृतिः / विज्ञानं हि तत्, किमित्यन्यथा भविष्यति? पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत्।अस्या एवस्मृतेढिम्नः कारणमनुमास्यामहे। तत्तु नानुभवनम्, अनुपपत्त्या। न हि मनुष्या इहैव जन्मन्यैवम् जातीयकमर्थमनुभवितुं शक्नुवन्ति। जन्मान्तरानुभूतं च न स्मर्यते। ग्रन्थस्तु अनुमीयेत कृतसामान्यात् स्मृतिवैदिकपदार्थयो:तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम्। ननु नोपलभन्ते एवञ्जातीयकं ग्रन्थम्। अनुपलभमाना अप्यनुमिमीरन्। विस्मरणमप्युपपद्यते। इति तदुपपन्नत्वात् पूर्वविज्ञानस्य त्रैवर्णिकानां स्मरतां विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानमुपपद्यते। इति प्रमाणं स्मृतिः // श्रुतिविरुद्धाः स्मृतयोऽ प्रमाणम् श्रुतिविरोधेस्मृत्यप्रामाण्याधिकरणम् // 2 // अयं यत्र श्रुतिविरोधस्तत्र कथम्? यथा-औदुम्बर्याः सर्ववेष्टनम् औदुम्बरी स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्। अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यनेन विरुद्धम्। क्रीतराजको भोज्यान्न इति। तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यम् इत्यनेन विरुद्धम्। तत् प्रमाणम्, कर्तृसामान्यात्। इत्येवं प्राप्ते ब्रूमः