________________ 122 गद्यसंग्रहः नास्तीत्यवगच्छामः। न च गवादिषु प्रत्ययो विपर्येति। अतो वैषम्यम्। अथ अनादिषु नैव विपर्येति, न ते न सन्तीति। तस्मात् असम्बद्धः पंक्तिवनोपन्यासः। अत उपपन्नं जैमिनिवचनम्-आकृतिः शब्दार्थ इति। यथा च आकृतिः शब्दार्थस्तथोपरिष्टान्निपुणतरमुपपादयिष्याम (द्र० 1 / 3 अधि०९) इति / / सम्बन्धकस्य पुंसोऽसिद्धया शब्दार्थसम्बन्धस्य अपौरुषेयत्वम् अथ सम्बन्धः क इति? यच्छब्दे विज्ञाते अर्थो विज्ञायते। स तु कृतक इति पूर्वमुपपादितम्। तस्मान्मन्यामहे-केनापि पुरुषेण शब्दानामर्थेन सह सम्बन्धं कृत्वा संव्यवहा वेदा:प्रणीता इति। तदिदानीमुच्यते-अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति। कथं पुनरिदमवगम्यते, अपौरुषेय एष सम्बन्ध इति? पुरुषस्य सम्बन्धुरभावात्। कथं सम्बन्धो नास्ति? प्रत्यक्षस्य प्रमाणस्याभावात्, तत्पूर्वकत्वाच्चेतरेषाम्। ननु चिरवृत्तत्वात् प्रत्यक्षस्याविषयो भवेदिदानीन्तनानाम्। न हि चिरवृत्तः सन् न स्मर्येत। न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति। पुरुषवियोगो हि तेषु भवति, देशोत्सादेन कुलोत्सादेन वा। न च शब्दाऽर्थव्यवहारावियोगः पुरुषाणामस्ति। वेदानुक्तानि कर्माणि नापेक्ष्याणि, इति पक्षोपस्थापनम् एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम्। अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्ति-एवमयमर्थोऽनुष्ठातव्यः, एतस्मै च प्रयोजनाय इति। किमसौ तथैव स्यान्न वेति? यथा-अष्टकाः कर्त्तव्याः, गुरुरनुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्त्तयितव्या, शिखाकर्म कर्त्तव्यमित्येवमादयः। तदुच्यते - धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् // 1 // (पू०) धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति। शब्दलक्षणो धर्म इत्युक्तम्चोदनालक्षणोऽर्थो धर्मःइति।अतो निर्मूलत्वान्मापेक्षितव्यमिति। ननुये विदुरित्थमसौ पदार्थ: कर्त्तव्य इति, कथमिव ते वदिष्यन्त्यकर्त्तव्य एवायमिति? स्मरणानुपपत्त्या। न ह्यननुभूतोऽश्रुतो वाऽर्थः स्मर्यते। न चास्यावैदिक-स्याऽलौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति। या हि बन्ध्या स्मरेत् - 'इदं मे दौहित्रकृतमिति', न मे दुहिताऽस्तीति मत्वा, न जातुचिदसौ प्रतीयात्'सम्यगेतज्ज्ञानमिति'।