________________ मीमांसा-शाबर-भाष्यात् 121 ननु च शास्त्रकारा अप्यैवमाहुः- 'पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचति इत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् (नि०११)' इति यथा। न शास्त्रकारवचनमप्यलमिममर्थमप्रमाणकमुपपादयितुम्। अपि च, नैवैतद् अनुपपन्नार्थम्। अक्षरेभ्यः संस्काराः, संस्कारादर्थप्रतिपत्तिरिति सम्भवत्यर्थप्रतिपत्तावक्षराणि निमित्तम्। गौण एवार्थप्रतिपत्तौ शब्द इति चेद्, न गौणोऽक्षरेषु निमित्तभावः, तदभावे भावात्, तदभावे चाऽभावात्। अथापि गौण: स्यात्, न गौणः शब्दो मा भूदिति प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्यः परिकल्पयितुम्। न हि 'अग्निर्माणवक' इत्युक्ते 'अग्निशब्दो गोणी मा भूद्' इति ज्वलन एव माणवकः इत्यध्यवसीयते। न च प्रत्यक्षो गकारादिभ्योऽन्यो गोशब्द इति, भेददर्शनाभावात्, अभेददर्शनाच्च। गकारादीनि हि प्रत्यक्षाणि। तस्माद् "गौः" इति गकारादिविसर्जनीयान्त पदम् अक्षराण्येव। अतो न तेभ्यो व्यतिरिक्तमन्यत् पदं नामेति। ननु 'संस्कारकल्पनायामप्यदृष्टकल्पना।' उच्यते-शब्दकल्पनायां सा च शब्दकल्पना च। तस्मादक्षराण्येवपदम् // आकृतेः गवादिशब्दार्थत्वसाधनम् अथ 'गौः' इत्यस्य शब्दस्य कोऽर्थः? सास्नादिविशिष्टाऽऽकतिरिति ब्रूमः। नन्वाकृति:साध्याऽस्ति वा न वा इति। न प्रत्यक्षा सती साध्या भवितुमर्हति। रुचकः स्वस्तिको वर्द्धमानक इति हि प्रत्यक्षं दृश्यते। व्यामोह इति चेत्, नासति प्रत्ययविपर्यासे व्यामोह इति शक्यते वक्तुम्।असत्यप्यर्थान्तरे एवञ्जातीयको भवति प्रत्ययः-पङ्क्तियूथं वनमिति यथेति चेत् न, असम्बद्धमिदं वचनमुपन्यस्तम्। किम्? 'असति वने वनप्रत्ययो भवतीति।' प्रत्यक्षमेवाऽऽक्षिप्यते, वृक्षा अपिनसन्तीति / यद्येवं,प्रत्युक्तःसमाहायानिकःपक्षः। अथकिमाकृतिसद्भाववादी उपालभ्यते, सिद्धान्तान्तरं ते दुष्यति इति, वनेऽसत्यपि वनप्रत्ययः प्राप्नोतीति। एवमपि, प्रकृतं दूषयितुमशक्नुवतस्तत्सिद्धान्तान्तरदूषणे निग्रहस्थानमापद्यते। असाधकत्वात्। स हि वक्ष्यति-दुष्यतु यदि दुष्यति। किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति, मदीयो वा पक्षो दूषितो भवतीति। न च वृक्षव्यतिरिक्तं वनं यस्मान्नोपलभ्यते, अतो वनं नास्तीत्यवगम्यते। यदि वने अन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैव वचनप्रत्यय इति। ततो वनं