SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरीतः 105 अतश्चैवंयदि ते वाचका भवेयुर्विपरीतक्रमप्रयुक्ता अप्यर्थं गमयेयुःक्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः, अव्यतिरेके ते एव ते वर्णा इति कथं नबोधका:व्यतिरेकेतु किमप्यधिकंवाचकमभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान्। ननु व्युत्पत्तिवशेन शब्दोऽर्थप्रत्यायकतामुपयाति व्युत्पत्तौ च यावन्तो यत्क्रमका वर्णा यमर्थमभिवदन्तो दृष्टास्ते तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया, तदुक्तम् - यावन्तो यादृशा ये च यदर्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधका // इति तदुच्यते, व्युत्पत्तिरेवेयं विचारणीया वर्तते, परावगतिपूर्विका हि शब्दव्युत्पत्तिः। परावगतौ च के कियन्तः कथं कमर्थं प्रतिपादयन्तोऽनेन दृष्टा येभ्यः तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी / यावन्तो यादृशा ये चेत्येवं तावत्प्रभाषसे / कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छ्यसे // अनुमानेन स्फोटस्य साधनम् - तस्मात्सर्वप्रकारमवाचका वर्णाः, अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिर्न चेयमकरणिकैव भवितुमर्हति तदस्याः करणं स्फोट इति, कार्यानुमानमिदमस्तु परिशेषानुमानंवा अर्थापत्तिर्वा सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानंतत्करणं स्फोट इत्युच्यते स च निरवयवो नित्य एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रतां प्रतिपद्यते, अतश्च स्फोटोऽर्थप्रतिपादकः। अपि च तार्किकाणामनुमानप्रियत्वात्तत्परितोषायेदमनुमानमभ्यधायि न परमार्थतः, परमार्थतस्तु श्रोत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः। __ आह किमिदमपूवं तस्कराचरितं वर्तते, वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगा न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि सुभगः प्रत्यक्ष इति। उच्यते न ब्रूमः वर्णा न प्रत्यक्षा इति ते पुनरसन्तोऽपि उपाधिवशाद्वदनदैर्ध्यादिवदवभासन्ते, शब्दस्त्वेको निरवयवः प्रतीयते, तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति, न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति, न हि सामान्यप्रत्ययो व्यक्त्याल्बनोऽवयविप्रत्ययो वाऽवयवालम्बनः, न च
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy