________________ 106 गद्यसंग्रहः सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः बाधकाभावात्, एकार्थप्रत्यायकत्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेदेकार्थप्रतीतिरिदानी कुतस्त्या, पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः, पदार्थवाक्यार्थप्रतीत्याख्यकार्यै क्याच्च पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम्, औपाधिकत्वं च सामान्यावयविबुद्धरपि सुवचम्, बाधसन्देहरहित प्रतीतिदाढ्यात्तत्रपरिहार इति चेत्तदितरत्रापि समानम् तस्मात्पदबुद्धेः पदस्फोटो वाक्यबद्धेश्च वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः, तत्र पदस्फोटात्पदार्थप्रतिपत्तिः वाक्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः। वाक्यस्फोटसाधनम्: आह यदि निरवयवः स्फोटात्मा शब्दो भवति, वाक्यमपि शब्द एव तस्य पदात्मकास्त्ववयवा मा भूवन्, तस्य चेत्पदात्मानोऽवयवा भवन्ति पदस्यापि तर्हि वर्णात्मानोऽवयवा भवन्तु। उच्यते किञ्चिदुष्ठसितमेव मे हृदयम्, मन्ये भविष्यत्यायुष्मतो विवेकालोको बोध्यमानो भोत्स्यसे किंचित्, ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासविप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एव निरवयवोऽस्माभिर्दर्शितः, परमार्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव, निरवयवमेव वाक्यं निरवयवस्यैव वाक्यार्थस्य बोधकम्, यथा पदस्यावयवा न सन्ति तथा वाक्यस्यावयवाः पदानीति, तथा चाहुः वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवो वाक्यवाक्यार्थो इति अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं तदवयवानामप्यवयवान्तरैरित्यानन्त्यात्काव्यवस्था स्यात्, वर्णान्प्राप्यतु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्ये एव विरम्यताम्, एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुमर्हति, वृद्धव्यवहारादि शब्दार्थ व्युत्पद्यन्ते व्यवहर्तारः तत्रास्य पदस्य प्रयोग एव न केवलस्य दृश्यते व्यवहारानङ्गत्वात् वाक्यं तु प्रयोगार्ह मिति तत्रैव व्युत्पत्तिः, तत एवार्थसम्प्रत्ययः,अवयवप्रतिभासस्तु भ्रममात्रमर्थोऽपिवाक्यस्यैक एव नरसिंहाकारः, जात्यन्तरं हि नरसिंहो नाम तत्र न नरार्थो नापि सिंहार्थः। एवं पदार्थेभ्योऽन्य एव वाक्यार्थः पानकादिवत् यथा पानकं शर्करानागकेशरमरिचादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षादिभ्यऽर्थान्तरमेव