SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरीतः _107 चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽर्थान्तरमेव ग्रामरागः तथा पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः। स्फोटस्य ब्रह्मरूपत्वम्: ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः ततः किं महावाक्यान्यपि प्रकरणापेक्षया न तात्त्विकानि स्युः ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः ततोऽपि किम् एकमेवेदं शास्त्रतत्त्वम् अविभागमद्वयमापतति। उच्यते यदि तत्त्वं पृच्छसि बुद्ध्यसे वा साधो शब्दब्रह्मवेदमद्वयमनासविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्तते न तु वाचकाद्विभक्तं वाच्यमपि नाम किं चिदस्ति, तस्मात्काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते, वाग्रूपता तत्त्वम् सर्वत्र प्रत्यये तदनपायात्, यथोक्तम्। वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वति / न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनीति // सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते वैखरी मध्यमा पश्यन्तीति, तत्रेयं स्थानकरणप्रयत्नकमव्यज्यमानगकारादिवर्णसमुदायात्मिका या वाक् सा वैखरीत्युच्यते, विखर इति देहेन्द्रियसंघात उच्यते, तत्र भवा - वैखरी तदुक्तम् स्थानेषु विव्रते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धनेति // या पुनरन्तः संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाऽभिव्यक्तिरहिता वाक्या मध्यमोच्यते, तदुक्तम् - केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी। प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते // इति // या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्या पश्यन्तीत्युच्यते, तदुक्तम् अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनीति //
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy